SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अव्यप्रयकरणम् १०१ १५६-द्य । १६०-विषु । १६१-एकपदे । १६२-युत् । १६३-आतः । चादिराकृतिगणः। ३६८ तद्वितश्चाऽसवविभक्तिः १ । १ । ३८ । यस्मात् सर्वा विभक्तितॊत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । ( परिगणनं कर्तव्यम् ) 'तसिलादयः प्राक पाशपः । शस् प्रभृतयः प्राक समासान्तेभ्यः । अम् । पाम् । "कृत्वोऽर्थाः। तसि-वती । ना-नानौ । एतदन्तमप्यव्ययम् । 'अतः, इत्यादि। ३६६ कृन्मजन्तः १ । १ । ३६ । कृद् यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं । जीवसे, पिबध्ये । १७० १२क्त्वा तोसन-कसुनः १।१ । ४० । १५६-हिंसा । १६०--नानार्थम् । १६१-प्रकस्मात् । १६२-निन्दा । १६३-इतोऽपि । १-'पञ्चम्यास्तमिल' इत्यतः 'याप्ये पाशप' इति पर्यन्तमित्यर्थः। २-'बह्वल्पार्थात् "शस' इत्यारभ्य 'समासान्ताः' इति सूवपर्यन्ताः । ३-'प्रम' 'प्राम्' प्रत्ययौ, तदन्ता इत्यर्थः ४-'सङ्ख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्' इत्यादि विहिता कृत्वसुजादयस्त्रयः । ५-तसिश्च' इति ( एकदिगर्थे ) विहितः 'तसि' प्रत्ययः। तेन तुल्यं...' 'तत्र तस्येव' इति वतिप्रत्ययश्च । ६-'विनञ्भ्यां नानानौ नसह' इति विहितौ। ७-पूर्वोक्तप्रत्ययान्तमित्यर्थः ८-अतः = अस्मात् (स्थानात् ) कारणाद् वा ( तसिलप्रत्ययान्तोऽयम् ) पत्र = ( इह)। शतशः अनेकशः । एककृत्वः। इत्येवमादीनि तदुदाहरणानि । ६मान्त एजन्तश्च यः कृत्प्रत्ययः तदन्तमित्यर्थः १०-अत्र णमुल् (अम ) प्रत्ययः । स्मृत्वा, स्मृत्वा, इत्यर्थः ११ - जीवसे, (असे ) प्रत्ययः, जीवनाय-इत्यर्थः, पिबध्यै (शध्यै ) प्रत्ययः, पातायेत्यर्थः । ( द्वाविमौ वैदिकौ )। १२- क्त्वा, तोसुन्, कसुन् , प्रत्ययाः। ___३६७ जिस शब्द से सब विभक्तियों की उत्पत्ति नहीं होती ऐसे तद्धितान्त शब्द की अव्यय संज्ञा होती है। ३६६-मान्त और एजन्त कृत् प्रत्ययान्त शब्द की अव्यय संज्ञा होती है । ३७०-क्त्वा तोसुन् और कसुन् प्रत्ययान्त शब्दों की अव्या संज्ञा होती है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy