SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १०६ (मध्यममुरूमविधिसूत्रम् 7 ३८३ स्म पपदे समानाधिकरणे स्थानिन्यपि मध्यमः १ । ४ । १०५ । "तिङ' वाच्यकारकवाचिनि युष्सदि प्रयुज्यमाने ऽप्रयुज्यमाने च मध्यमः । ३८४ श्रस्मद्य तमः १ । ४ । १०७ । 'उशमपुरुषलिधिसू 9 * तथाभूतेऽस्मद्यत्तमः । प्रथमपुरु पविधिसूत्रम् ) ३८५ शेषे प्रथमः । १ । ४ । १०८ । मध्यमोत्तमयोरविषये प्रथमः स्यात् । भूति, इति जाते । 3. ( ३८६ तिङ शित् सार्वधातुकम् ३ । लघुसिद्धान्तकौमुद्याम् ܢ (गुणविधिसूत्रम तिङः शितश्च धात्वधिकारोक्ता एतत्संज्ञाः स्युः । ३८७ कर्तरि कर्तरि ३ । १ । ६८ । ४ । ११३ । कर्थे सार्वधातुके परे धातोः शप् । "३८८ सार्वधातुकार्धधातुकयोः ७ । ३ । ८४ । " १ - तिका वाच्यं यत्कारकं ( कर्तृरूपं कर्मरूपं वा ) तद्वाचिनि = तद्वाचके । यथात्वं भवति । स्वं अनुभूयसे ( मया ) । २ तिङ्वाच्यकारकवाचिनि प्रस्मदि प्रयुज्यमानेऽप्रयुज्यमाने च उत्तमः (पुरुषः) यथा श्रहं भवामि । श्रहं अनुभूये - ( स्वया) । ३ - तिङ वाच्यकारकवाचिनि युष्मदस्मद्भिन्ते तदादिशब्दे प्रयुज्यमानेऽप्रयुज्यमाने च प्रथमः पुरुषः इत्यर्थः । यथा स भवति । सोऽनुभूयते ( त्वया मया वा ) । ४ 'शप्', विकरणोऽयं धातु-प्रत्यय-मध्यपाती । द्विवचन, ३८३–तिङ्वाच्य-कारकवाची युष्मद् के प्रयुज्यमान तथा अप्रयुज्यमान होने पर धातु से मध्यम पुरुष होता है । ३८२ - प्राप्त प्रथमादिसंज्ञक त्रिकों के तीन वचनों की क्रम से एकवचन, बहुवचन संज्ञा होती है । ३८४ – उक्तप्रकार श्रस्मद् के प्रयुज्यमानाऽप्रयुज्यमान होने पर उत्तम पुरुष होता है । ३८५ - मध्यम, उत्तम के विषय में प्रथम पुरुष होता है । ३८६ - धात्वधिकार में पठित तिङ शित् की सार्वधातुक संज्ञा होती है । ३८७७ - कर्त्रर्थक सार्वधातुक परे रहते धातु से शप होता है । ३८८ - सार्वधातुकार्धधातुक परे रहते इगन्त श्रङ्ग को गुण होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy