SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ ३८ लघुसिद्धान्तकौमुद्याम् १३३ यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् १।४।१३ । यः प्रत्ययो यस्मात् क्रियते तदादि शब्दस्वरूप 'तस्मिन्नङ्ग स्यात् । १३४ एङह्रस्वात् सम्बुद्धेः ६ । १ । ६६ । एङन्ता हस्वान्ताच्चाङ्गाद्धल्लुष्यते सम्बुद्ध श्चेत् । हे राम! हे रामौ! हे रामाः ! १३५ अमि पूर्वः ६।१। १०७ । अकोऽभ्यचि पूर्वरूपमेकादेशः । रामम् । रामौ। १३६ लशक्वतद्धिते १।३।८। तद्धितवर्जप्रत्ययाद्या ल-श-कवर्गा 'इतः स्युः। १३७ तस्माच्छसो नः पुंसि ६ । १। १०३ । पूर्व सवर्णदीर्घात् परो यः शसः "सस्तस्य नः स्यात् पुंसि । १३८ अट्-कु-म्वाङ नुम्-व्यवायेऽपि ८ । ४ । २ । अट् कवर्ग-पवर्ग-आनुम् एतैय॑स्तैर्यथासंभव मिलितैश्च व्यवधानेऽपि रषाभ्यां परस्य नस्य णः स्यात् समानपदे । इति प्राप्ते १-प्रत्यये इत्यर्थः। २-सम्बुद्धयाक्षिप्तस्याङ्गस्य एहस्वाभ्यां सम्बन्धः । ३-राम +अम । ४-इत्संज्ञकाः। ५-सकारः। ६-समानपदम् = प्रखण्डपदम; तेन रघुनाथः' इत्यत्र न रणत्वम् , एवं रमानाथ-रामनाथादयः ।। १३३-जो प्रत्यय जिससे किया जाय, तदादि शब्दस्वरूप की उस प्रत्यय के परे रहते अङ्ग संज्ञा होती है। १३४-ए न्त ह्रस्वान्त अङ्ग से परे सम्बुद्धि के हल का लोप होता है। १३५-अक् से अम् सम्बन्धी अच् परे रहते पूर्वरूप होता है । १३६-तद्धित को छोड़कर प्रत्यय के आदि लकार, शकार और कवर्ग को इतसंशा होती है। १३७-पूर्वसवर्ण दीर्घ स परे शस् के सकार को नकार आदेश होता है । १३८-अट , कवर्ग, पवर्ग, श्राङ्, नुम् इनका पृथक् २ या जितनों का सहसम्भव हो उनका व्यवधान होने पर भी रेफ षकार से परे नकार को कार होता है। समानपद में।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy