SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ अजन्तपुल्लिङ्गाः एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । १२६ प्रथमयोः पूर्वसवण: ६।१।१०२ । अकः प्रथमाद्वितीययोरचि पूर्व सवर्णदीर्घ एकादेशः स्यात् । इति प्राप्ते१२७ नादिचि ६ । १।१०४।। आदिचि न पूर्व सवर्णदीर्घः। वृद्धिरेचि । 'रामौ । १२८ बहुषु बहुवचनम् १ । ४ । २१ । बहुत्वविवक्षायां बहुवचनं स्यात् । १२६ चुटू १।३।७। प्रत्ययाद्यौ 'चुटू इतौ स्तः। १३० विभक्तिश्च १ । ४ । १०४ । सुप्तिडौ विभक्तिसंझौ स्तः। १३१ न विभक्तौ तुस्माः १।३।४। विभक्तिस्थास्तवर्ग-सकार-मकारा नेतः । इति सस्य नेत्त्वम् । रामा। १३२ एकानं सम्बद्धिः २।३। ४६ । सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंझं स्यात् । १-रामः +मौ ३३ वृद्धिरेचि" इति वृद्धिः । २-धवर्गः (च छ ज म आ) टवर्गरच (ट ठ ड ढ णाः) इत्यर्थः। १२६ अक् से प्रथमा-द्वितीया सम्बन्धी अच् परे रहते पूर्वसवर्ण दीर्घ एकादेश होता है। १२७-अवर्ण से इच् परे रहते पूर्वसवर्ण दीर्घ नहीं होता। १२८-बहुत्व की विवक्षा में बहुवचन होता है । १२६-प्रत्यय के आदि के चवर्ग और टवर्ग की इत्संज्ञा होती है। १३१-सुप और तिङ् की विभक्ति संशा होती है। १३१-विभक्ति के तवर्ग, सकार, मकार की इत्सब्जा नहीं होती। १३२-सम्बोधन में प्रथमा के एकवचन (स) की सम्बुद्धि संशा होती है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy