SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् सु औ जस इति प्रथमा । अम् औट शस इति द्वितीया । टा भ्याम् मिस इति तृतीया । उ भ्याम् भ्यस इति चतुर्थी । उसि भ्याम् भ्यास इति पश्चमी। इस ओस आम इति षष्ठी । ङि ओस सुप इति सप्तमी। ११६ याप-प्रातिपदिकात् । ४ । १।१। १२. प्रत्ययः संजनिधिसूत्रम् सादिजधया AMILY १२१ परश्चशे पहलेलघोषकसूत्रम् पन्चासजसनम इत्यधिकृत्य । 'ङयन्तादावन्तात् प्रातिपदिकाच्च परे स्वादयः प्रत्ययाः स्युः। एकमयादि संज्ञा सूत्राम १२२ सुपः १ । ४ । १०३ । सुपस्त्रीणि त्रीणि बचनात्येक्कश एकवचन द्विवचन-बहुवचन शानि स्युः १२३ व्येकयोर्द्विवचनैकवचने १ । ४ । २२ । २द्वित्वैकत्वयोरेते स्तः। १२४ विरामोऽवसानम् १ । ४ । ११० । वर्णानामभावोऽबसानसंशः स्यात । रुत्वविसर्गौ। रामः । १२५ सरूपाणामेकशेष एकविभक्तो १ । २ । ६४ । १-सूत्रत्रयस्य समुदितोऽयमर्थः । २-एकत्वविवक्षायाम् एकवचनम् , द्वित्वविवक्षायां द्विवचनम् । ३-१०५ ससजुषो रुः' इति रुत्वम् । “६३ खरवसानयोर्विसर्जनीयः" इति विसर्गः। ४-रामः-रमन्ते योगिनो यस्मिन्निति रामः = परमात्मा (तदवतारो दाशरथिः)। रामशब्दात् प्रथमैकवचने सुप्रत्यये अनुवन्धलोपे 'राम+स्' इति स्थितौ 'सस्य रुत्वे रेफस्य 'खरवसानयोः' इति विसर्ग इति सिध्यति रूपं 'रामः । रमु कीाया' पत्ययाको तरन्तगाहा n ) पत्ययहाश-१४-पञ्चमाध्याय की समाप्ति तक इन तीनों का अधिकार मरणानियोधा घ प्रलय जाता है । ङ्यन्त, आब त ओर प्रातिपदिक से परे 'सु' आदि प्रत्यय होते हैं। १२२ सुप् के तीन तीन वचन क्रम से एकवचन, द्विवचन, बहुवचन संज्ञक होते हैं । १२३-द्वित्व की विवक्षा में द्विवचन और एकत्व की विवक्षा में एकवचन होता है। १२४-वणों के अभाव की अवसान संज्ञा होती है। १२५-एक विभक्ति में जिनका समान रूप देखा जाय वहाँ उनमें से एक ही शेष रहता है ( अन्य का लोप होता है)। ड्यन्त्र- डी.डीन , डीन आजतराम डाप, चाप
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy