SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ २२० लघुसिद्धान्तकौमुद्याम् ७६२ न यदि ३ । २ । ११३ । यद्योगे उक्तन । अभिजानासि कृष्ण । यद्वने भुमहि । ७६३ लट् स्मे ३ ।२ । ११८ । 'लिटोऽपवादः । यजति स्म युधिष्ठिरः । ७६४ वर्तमानसामीप्ये वर्तमानवद् वा ३ । ३ । १३१ । वर्तमाने ये प्रत्यया उक्तास्ते वर्तमानसामीप्ये भूते भविष्यति च वा स्युः । कदाऽऽगतोऽसि ? यमागच्छामि श्रयमागमं वा । कदा गमिष्यसि ? एष गच्छामि, गमिष्यामि वा । ७६५ ' हेतुहेतुमतोर्लिङ् ३ । ३ । १५६ । स्प्रत्यये 'सस्थार्घातुके' इति क्सः सकारस्य तकारे 'प्रतो दीर्घो यत्रि' इति दीर्घे मसः सकारस्य रुत्वे विसर्गे च 'वत्स्यामः' इति रूपम् । १ - 'परोक्षे लिट्' इत्यस्यापवादः । २-यजति स्म युधिष्ठिरः - 'यज्' धातोः परोक्षभूतानद्यतनेऽर्थे लिटि प्राप्ते 'लट् स्मे' इति स्मयोगे लटि तिपि 'यजति स्म ' इति रूपम् । ३-कदाऽऽगतोऽसि ? श्रयमागच्छामि । अत्र श्राङ् पूर्वंकाद् 'गम्' धातोः भूते लुङि प्राप्त तं बाघित्वा 'वर्तमानसामीप्ये वर्त्तमानवद् वा' इति वैकल्पिके वत्तंमानवद्भावे लटि उत्तमपुरुषैकवचने मिपि शपि छत्वे तुकि श्चुत्वे 'प्रती दोर्घो यत्र' इति दीर्घे 'आगच्छामि' इति रूपम् । ( वर्त्तमानवद्भावाभावपक्षे 'प्रयभागमम्' इति रूपम् ) ४ - कार्यकारणभावे द्योत्ये लिङ् इत्यर्थः । - ७६२ - स्मृति बोधक उपपद रहते यत् शब्द के योग में धातु से लुट् लकार नहीं होता । ७६३ - स्म के योग में लिट् के विषय में धातु से लट् लकार होता है । ७६४ - 'वर्तमाने' के अधिकार में जिस प्रकृति से जो प्रत्यय कहे गये हैं वे सब उसी प्रकृति से वर्तमानसमीप भूत और भविष्यत् अर्थ में भी विकल्प से होते हैं । ७६५ - हेतु-हेतुमद्भाव ( कारण कार्यभाव ) अर्थ में वर्तमान धातु से भविष्यत् अर्थ में लिहू होता है विकल्प से । इति लकारार्थेन तिङन्तं समाप्तम् ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy