SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् उभयम्-दो। 'प्रयोगाः भाषार्थः प्रयोगाः भाषार्थः स० ११५८ सू. १९५६ कापेयम् - कपिता। सैनापत्यम-सेनापतित्व। शातेयम्-शातिकर्म। पोरोहित्यम्-पुरोहिताई। अथ भवनाद्यर्थकाः स. १९६० द्वितयम्-दो। मौद्गीनम्-मूंग का खेत। त्रयम्-तीन । स० ११६१ . त्रितयम्-तीन । यम-धानों का खेत । सू० १९७० शालेयम्-शाली-(धानविशेषों) का खेत । सू० ११६२ . सू० ११७१ हैयावीनमू-मक्खन। एकादश-ग्यारहवाँ। सू० ११७२ स० ११६३ पञ्चमः-पाँचवाँ। सारकितम्-तारों से सुशोभित । सू० ११७३ 'पण्डितः बुद्धिमान् । विंशः-बीसवाँ। सू० ११६४ सू०११७४ उदयसमजरुदघ्नम् अरु प्रमाणवाला। कतियः-कितनवाँ। ऊरुमात्रम कतिपयथः-, । सू० ११६५ यावान्-जितना । चतुर्थः-चौथा। वावान्-उतना । सू० ११७५ एतावान्-इतना। द्वितीयः दूसरा । स. १९६७ सू० ११७६ कियान्-कितना। तृतीयः-तीसरा। इयान्-इतना। स० ११७६ स० ११६८ श्रोत्रियः-वेदपाठी। पञ्चतयम-पाचों का समुदाय । स. ११७८ | पूा-पहिले करनेवाला। षष्ठः-छठा। दयम्-दो। सू. ११६६
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy