SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ हलन्तपुल्लिङ्गाः ३३४ अनिदितां हल उपधायाः क्ङिति ६। ४ । २४ ।। हलन्तानामनिदितामङ्गानामुपधाया नस्य लोपः किति ङिति । नुम् । संयोगान्तस्य लोपः । नस्य कुत्वेन ङः। 'प्राङ् । प्राञ्चौ । प्राश्चः। . ३३५ अच. ६ । ४ । १३८ । लुप्तनकारस्याञ्चतेर्भस्याऽकारस्य लोपः । ३३६ चौ ६ । ३ । १३८ । लुप्ताकारनकारेऽञ्चतौ परे पूर्वस्याणो दीर्घः। 'प्राचः। प्राचा । प्राग्भ्याम् । प्रत्यङ् । प्रत्यञ्चौ । प्रतीचः । प्रत्यग्भ्याम् । उदङ् । उदञ्चौ । ३३७ उद ईत् ६ । ४ । १३६ । उच्छब्दात् परस्य लुप्तनकाराञ्चतेर्भस्याकारस्य ईत् । उदीचः । उदीचा! उदग्भ्याम् । १-प्राञ्च् + सु, नलोपः नुम् 'संयोगान्तस्य ... ' इति चकारलोपः, 'न' कारस्य 'क्विन्प्रत्ययस्य कुः' इत्यनेन ः। २-प्राचः--प्रपूर्वात् पञ्चधातोः क्विन्नन्तात् द्वितीयाबहुवचने शसि 'भनिदितां हल उपधाया किङति' इति उपधाभूतस्य नकारस्थ लोपे 'प्र प्रच प्रस्' इति स्थिते भसंज्ञायां 'प्रचः' इति सूत्रेणाकारलोपे 'चौ' इति सूत्रेल दीधै रुत्वे विसर्गे च सिध्यति रूपं 'प्राचः' इति । ३-प्रति अञ्च (शस् ) प्रस् , नलोपः, 'प्रवः' इत्याकारलोपः पूर्वस्याऽणः । ('प्रति' इत्येतद्गतस्य 'इ' कारस्य) दीर्घः, प्रतीचः। ४-उदीचः - उत् पूर्वाद् अञ्चधातोः क्विनन्तात् शसि तकारस्य जश्त्वेन दकारे मवे वलोपे च 'उद् अच प्रस्' इति स्थितौ 'उद ईत्' इति प्रचोऽकारस्य ईत्वे सस्य रुत्वविसगौं सिध्यति रूपम् 'उदीचः' इति । ३३४-हलन्त अनिदित् अङ्ग की उपधा के न का लोप होता है कित्, डिम् परे रहते । ३३५-लुप्तनकार अञ्च के भसंज्ञक अकार का लोप होता है । ३३६-लुप्तनकार तथा लुप्त अकार अञ्चु परे रहते पूर्व अण् को दीर्घ होता है। ३३७-उत् शब्द से परे लुप्तनकार अञ्चु के भसंज्ञक अकार को ईकार होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy