SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ ३३२ लघुसिद्धान्तकौमुद्याम् १२६० क्रीतात् करणपूर्वात् ४ । १ । ५० । क्रीतान्ताददन्तात करणादेः स्त्रियां ङीष् स्यात् । 'वस्त्रक्रीती। क्वचिन्न-धनक्रीता। १२६१ स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ४ । १ । ५४ । असंयोगोपधमुपसर्जनं यत् स्वाङ्ग तदन्ताददन्तात ङीप वा स्यात् । केशानतिक्रान्ता अतिकेशी, अतिकेशा । चन्द्रमुखी, चन्द्रमुखा । असंयोगोपधात् किम्-सुगुल्फा । उपसर्जनात्किम्-सुशिखा" । १२६२ न क्रोडादिबह्वचः ४ । १ । ५६ । १ वस्त्रक्रीती-वस्त्रेण क्रीता' इति विगृहे 'वस्त्रक्रीत' शब्दात 'क्रीतात् करणपूर्वात' इति ङीपि अनुबन्धलोपे भसंज्ञायामकारलोपे विभक्तिकार्य सिध्यति 'वस्त्रक्रीती' इति रूपम् । २-स्वाङ्गलक्षणम्-'प्रद्रवं मूर्तिमत्स्वाङ्गं प्राणिस्थमविकारजम् । प्रतत्स्थं तत्र दृष्टं च तेन चेत्तत्तथा युतम् ।।' ३-अतिकेशी-'केशान् प्रतिक्रान्ता' इति विग्रहे समस्तादतिकेशशब्दात् 'स्वाङ्गाच्चोपसर्जनात् ' इत्यादिना विकल्पेन 'डीष-' प्रत्यये पत्वेऽकारलोपे विभक्तिकार्यों 'प्रतिकेशी' इति रूपम् । पक्षे 'अतिकेशा' इति रूपम् । ४-चन्द्रमुखी- चन्द्र इव मुखं यस्याः' इति विग्रहे समस्तात् 'चन्द्रमुख' शब्दात् 'स्वानाच्चोपसर्जनाद् ..' इत्यादिना वैकल्पिके डीषि भत्वेऽकारलोपे विभक्तिकार्यो 'चन्द्रमुखी' । पक्षे 'चन्द्रमुखा' इति रूपम् । ५-शोभना शिखा = सुशिखा । नेदमुपसर्जनम् । (वा०-(१) हिम और अरण्य शब्द से महत्त्व अर्थ में की और आनुक् होते हैं । ( २ ) यव शब्द से दोष अर्थ में ङीष और श्रानुक होते हैं । (३) यवन शब्द से लिपि अर्थ में डीए और मानुक होते हैं। ( ४ ) मातुल और उपाध्याय शब्द से आनक विकल्प से होता है । (५) श्राचार्य के न को ण नहीं होता है । (६) अर्य क्षत्रिय शब्द से स्वार्थ में ङीष् और अानक होते हैं विकल्प से )। १२६०-क्रीत शब्द अन्त में है जिसके और करण है श्रादि में जिसके ऐसे अदन्त से ङीष होता है। १२६१-संयोगोपध से भिन्न उपसर्जन जो स्वाङ्गवाची शब्द, तदन्त अदन्त से ङीष् होता है विकल्प से। १२६२-क्रोडादिगणपठित और बहच्क स्वाङ्गवाची शब्द से डोष नहीं होता।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy