SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ८१ हलन्तपुल्लिङ्गाः चवर्गस्य कवर्गः स्याज्झलि पदान्ते च । 'सुयुक , सुयुग । सुयुजौ । सुयुग्भ्याम् । खन् । खो । खन्भ्याम् । ३०७ व्रश्च-भ्रस्ज-सृज-मृज-यज-राज-भ्राज-च्छशां पः ८।२।३६। झलि पदान्ते च । जश्त्व-चढे । “राट, राड् । राजौ । राजः । राड्भ्याम् । एवं विभ्राट् । “देवेट । विश्वस्ट (परौ व्रजेषः पदान्ते) परावुपपदे व्रजेः क्विा स्यात् दीर्घश्च, पदान्ते षत्वमपि । परिवाट । परिव्राजौ । ३०८ विश्वस्य वसुराटोः ६ । ३ । १२८ । विश्वशब्दस्य दीर्घोऽन्तादेशः स्याद्वसौ राटशब्दे च परे । 'विश्वाराट् , विश्वाराड् । विश्वराजौ । विश्वाराड्भ्याम् । ३०६ स्कोः संयोगायोरन्ते च । ८।२। २६ । पदान्ते झलि च यः संयोगस्तदाद्योः 'स्कोर्लोपः। ' 'भृट । सस्य श्चुत्वेन १-अत्र 'युजेरसमासे' इति समासे नुमूनिषेधाद् न नुम् । २-नाय क्विन्प्रत्ययान्तः किन्तु क्विबन्तः, तेन कुत्वम् । 'खञ्ज' शब्दोऽयम् । ३-एषामन्त्यस्य षः। ४-षस्य जश्त्वन डः, वा चत्वंम् । ५-'देवान् यजति' इति विग्रहः, विपि सम्प्रसारणम् , पररूपम्, गुणः । 'देवेज्' शब्दः । ६-'निपात्यते' इतिशेषः ७-परित्यज्य (गृहादिकम्) व्रजति इति परिवाट संन्यासी। ८-'राट'-इति टकारविशिष्टग्रहणं पदान्तोपलक्षणार्थम् । उपलक्षरणत्वं च. 'स्वबोधकत्वे सति स्वेतरबोधकत्वम्' -विश्वाराट-'विश्वराज्' शब्दात् विबन्तात् प्रथमैकवचने सौ 'तश्चेति' षत्वे तस्य जस्त्वेन डकारे 'वावसाने' इति चत्वे 'विश्वस्य वसुराटोः' इति दीधै 'हलङ याब्भ्यो ' इति सलोपे 'विश्वाराट्' इति रूपम् । १०-सकारककारयोरित्यर्थः ११-'भ्रस्ज' धातोः विपि संप्रसारणम्, 'स्को' रिति सलोपः । जकारस्य 'वृश्च' इति षत्वे जश्त्वे च, वा चत्वंम् । ____३०७-ब्रश्चादि सातों को और छान्त शान्त को षकार अन्तादेश होता है झल परे रहते और पदान्त में। (वा० परिपूर्वक ब्रजधातु को क्विप होता है, दीर्घ होता है और षकार होता है पदान्त में )। ३०८-विश्व शब्द को दीर्घ होता है वसु और राट् परे रहते । राष्ट्रवार रहता है और ३०६-संयोग के आदि सकार ककार का लोप होता है पदान्त में और झल् परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy