SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः ११६ सेधतु । असेधत् । सेधेत्। 'सिध्यात् । असेधीत् । असेधिष्यत् । एवं चिती संज्ञाने । ४ । १- " किदाशिषि" इति यासुटः कित्त्वात् ङिखाच्च न गुणः । २-ईकार इत्, दिफलं तु "श्वोदितो निष्ठायाम्" इति निष्ठायामनिटकत्वम् । अत्र प्रसङ्गाद् धातुषु वर्णविशेषाणाम् इत्करणफलं दश्यते चित्रे - इस्करणे प्रयोजनम् वर्णानाम ( उदात्त ) 'श्र' इत्करणे फलमू इल्करणे फ० श्र इत्करणे फ० 'ना - | इत्करणे फ० प्रनुदात्त) 'अ' - स्वरित) I m ई - उ - 1 ऊ ऋ 可 무예 예의에서 여 इदकरणे फ० इत्करणे फ० इत्करणे फ० इत्करणे फ० इत्करणे फ० इरफ इक्कर फ० इस्करण ० इत्करणे फ० इत्करणे फ० इत्करण फ० इत्करणे फ० इत्करणे फ० इत्करणे फ० इस्करणे फ० परस्मैपदम श्रात्मनेपद उभयपदम् "प्रादितव" इति निष्ठायाम "इदितो मघा " इति "इरितो वा" इति धड़वा इट- निषेध: "श्वीदितो निष्टायाम्" निष्टायों नेट् "" "उदितो वा" इति किवे वेट् "स्व रतिसूति इति वेट् " नाग्लोपिशा .." "पुषादिद्य तादि उपधा ह्रस्वभावः " इति चलेरङ "ह्मयन्त " इति वृद्धयभावः "नोदितश्च" इति निष्ठानत्वम श्रात्मनेपदम उदाहरणम् "डिवतः क्त्रिः " विभिदादिभ्योऽडु” - 'प्रतति' एध - ' एधते' । भज-'भर्जात, भजते' | ( ञि ) फला - 'प्रफुलतः ' । (टु ) नदी 'नन्दति । णिजिर - अनिजत्', 'अनैक्षोत्' । प्रत - V | गम्लु- श्रगमत् । कटे-प्रकटीत् । भुजो-भुग्नः । शी-शेते । श्रिञ श्रर्यात, उभयपद “नीतःक्तः” इति वर्तमाने क्तः ञिइन्धी- इद्धः । "ट्वितोऽथुच्” I उन्दी: उन्नः, उत्तः । शमु-शमित्वा शाखा / गुप्-गोपिता, गोप्ता । लोकृ-प्रलुलोकत् । श्रयते 1 नदि - नन्दथुः टुवे-वेपथुः । डुकृञ - कृत्रिमम । त्रपूष्-त्रपा, क्षमूष्-क्षमा ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy