SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १२० लघुसिद्धान्तकौमुद्याम् 'शुच शोके । ५ । गद घ्यक्तायां वाचि । ६ । गदति । ४५३ नेर्गद-नद-पत-पद-घु-मास्यति-हन्ति-याति-बाति-द्राति-प्सातिवपति-वहति-शाम्यति-चिनोति-देग्विषु च ८ । ४ । १७ । उपसर्गस्थान्निमितात् परस्य नेणे गदादिषु परेषु । प्रणिगदति। ४५४ कुहोश्चुः ७। ४ । ६२ । अभ्यासकवर्ग-हकारयोश्चवर्गादेशः । ४५५ अत उपधायाः ७ । २। ११६ । उपधाया अतो वृद्धिः स्यात् निति णिति च प्रत्यये परे। जगाद । जगदतुः। जगदुः । जगदिथ । जगदथुः। जगद । ४५६ णलुत्तमो वा ७ । १ । ११ । उत्तमो णल् वा णित्स्यात् । जगाद, जगद। जगदिव । जगदिम । गदिता । गदिष्यति । गदतु । अगदत् । गदेत् । गद्यात् । ४५७ अतो हलादेलेघोः ७ । २ । ७ । क्वचित्ककार-णकारादोनाम्-इत्करण तु केवलं विशेषणार्थम् (विशेषग्रहणार्थम) यथा 'इण' गतौ । 'इक' स्मरणे "इणो यण" "इणवदिकः" इति । चेतति, चेततः, चेतन्ति । चिचेत । चिचिततुः । विचितुः चेतिता। चेतिष्यति। चेततु । अचेतत् । चेतेत् । चित्यात् । प्रचेतीत् । प्रतिष्यत् । १-शोचति । शुशोच, शुशुचतुः, शुशुचुः । शोचिता । शोचिष्यति । शोचतु, शोचतात् । प्रशोचत् । शोचेत् शूच्यात् । अशोचीत् । प्रशोचिष्यत् इत्यादि । २-स्पष्टायाम् । ३-जगाद--गद्घातोलिटि तिपि वलि प्रबनुन्धलोपे 'लिटि धातोरनभ्यासस्य' इति द्वित्वेऽभ्याससंज्ञायां 'हलादि शेषः' इति दकारलोपे 'ग गद प्र' इति स्थिते 'कुहोश्चुः' इति अभ्यासगकारस्य जकारे 'प्रत उपवायाः' इति बूढो सिद्ध रूपं 'जगाद' इति । ४५३-उपसर्गस्थनिमित्त से परे नि के न कोण होता है गदादि परे रहते । ४५४-अभ्यास के कवर्ग हकार को चवर्ग होता है। ४५५-उपधा के अत् को वृद्धि होती है जित, णित्, प्रत्यय परे रहते । ४५६-उत्तम पुरुष का णल विकल्प से णित् होता है। ४५७-हलादि धातु के ह्रस्व अकार को वृद्धि होती है विकल्प से इडादि परस्मैपद सिच परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy