SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ १२१ तिङन्ते भ्वादयः हलादेर्लघोरकारस्य वृद्धिर्वेडादौ परस्मैपदे सिचि । अगादीत्, अगदीत । अगदिष्यत् । णद 'अन्य शब्द । ७। ४५८ णो नः ६ । १ । ६५ । धात्वादेर्णस्य नः । णोपदेशास्त्वन नाटि-नाथ-'नाध-नन्द-नक्कन-नृतः। ४५६ उपसर्गादसमासेऽपि णोपदेशस्य ८ । ४ । १४ । उपसर्गस्थानिमित्तात् परस्य णोपदेशस्य धातोर्नस्य णः । प्रणदति । प्रणिनदति । नदति । ननाद । ४६० अत एकहलमध्येऽनादेशादेलिटि ६ । ४ । १२० । लिरिनमित्तादेशादिकं न भवति यदङ्ग तदवयवस्याऽसंयुक्तहल्मध्यस्थस्याऽत एत्वमभ्यासलोपश्च किति । 'नेदतुः । नेदुः । ४६१ थलि च सेटि ६ । ४ । १२१ । "प्रागुक्त स्यात् । नेदिथ । नेदथुः । नेद । ननाद, ननद । नेदिव । नेदिम । नदिता। नदिष्यति। नदतु । अनदत्। नदेत् । नद्यात् । अनादीत् । अनदीत् । अनदिष्यत् । टुनदि समृद्धौ । ८।। __-अस्फुटे । २- नई-नाटि-नाथ-नाध-नन्द-नक्क-न-नृत् इत्येतान् धातून परित्यज्यावशिष्टाः (नकारादयः) णोपदेशाः । णोपदेशफलं तु णत्वादिकम् । ३-"नेगंद-नद-पत-पदे" त्यादिना एवम् । ४-नेद तुः-णद् धातोलिटस्तसि, तस्यातुसादेशे धातोणंस्य नवे द्वित्वेऽभ्यासकायें 'न नद् अतुस्' इति स्थितौ 'प्रत एकहलमध्येऽनादेशादेलिटि' इति ऍत्वेऽम्यासलोपे सस्य रुग्वे विसर्ग सिध्यति रूपं 'नेदतुः' इति । ५-प्रत एत्वम्, अभ्यासलोपश्च ! ६-"प्रतो हलादेलंघोः" इति विकल्पेन वृद्धिः। ४५८-धातु के आदि में स्थित ण को न होता है । ४५६-उपसर्गस्थ निमित्तसे परे णोपदेश धातु के न कोण होता है समास और असमास में। ४६०--लिट को निमित्त मान कर आदेश आदि नहीं हुए हैं जिसको, ऐसा जो श्रङ्ग तदवयव असंयुक्तहलमध्यस्थ अकार को एकार होता है और अभ्यास का लोप होता है कित् लिट परे रहते । ४६१--पूर्वसूत्र को कार्य होता है सेट थल परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy