SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् ४६२ आदिनिं-टु-डवः १ । ३ । ५ । उपदेशे धातोराद्या पते इतः स्युः । ४६३ इदितो नुम् 'धाताः ७ । १ । ५८ | नन्दति । ननन्द । नन्दिता । नन्दिष्यति । नन्दतु । अनन्दत् । नन्देत् । नन्द्यात् । `अनन्दीत् । अनन्दिष्यत् । अर्च पूजायाम् । अर्चति । १२२ ४६४ " तस्मान्नु द्विहलः ७ । ४ । ७१ । I द्विहलो धातोर्दीर्घीभूतादकारात् परस्य नुट् स्यात् । श्रानर्च । श्रानर्चतुः अर्चिता । अर्चिष्यति । श्रर्चतु । श्रर्चत् । श्रर्थ्यात् । श्राचीत् । श्रर्चिष्यत् । व्रज गतौ । १० । व्रजति । वव्राज । व्रजिता । वजिष्यति । व्रजतु । अब्रजत् । व्रजेत् । व्रज्यात् । ४६५ वद- व्रज- हलन्तस्याचः ७ । २ । ३ । एषामचो वृद्धिः सिचि परस्मैपदेषु । "अवाजीत् । श्रवजिष्यत् ! कटे ६ वर्षावरणयोः | ११ | कटति । 'चकाट । चकटतुः । चटिता । कटिष्यति । कटतु | कटत् । कटेत् । कटयात् । V 3 -- , १ - इदितो धातोनु म इत्यर्थः । १ - अनादीत् - दुर्नादघातोलुंङि तिपि 'बादिनिं. दुखबः इति टोरित्संज्ञायां लोपे चान्तेकारस्य चेत्संज्ञायां लोपे 'इदितो नुम् धातोः' इति नुमि टि 'अनन्दति' इति स्थितौ चलौ, सिचि सिच इटि तश्चेति इकार लोपे तकारस्य इटि च सिचो लोपे सिध्यति रूपम् 'प्रनन्दीत्' इति । ३ श्रत आदेः " इति कृतिदीर्घादित्यर्थः तेन 'प्राचीत्' इत्याचौ नुट् न । ४ श्रानर्च - श्रर्चघातो लिंटि तिपि गलि द्वित्वेऽम्यासकायें' ' श्रथं श्र' इति स्थितौ 'श्रत श्रादेः' इति श्रभ्यासस्य दीर्घे 'तस्मान्नुड् द्विहल:' इति नुटि सिध्यति रूपम् 'प्रानचं' व्रजधातोलुङि तिपि इकारलोपे श्रडागमे च्लौ चलेः सिचि इटि च 'बद व्रज हलन्तस्याचः' इति वृद्धौ सिध्यति रूपम् 'प्रव्राजीत्' हति । प्रावरणे च' । ७– - "कुहोश्चुः" इति चुत्व | ६ - 'वर्षे' - इति । ५ - श्रव्राजीत्ईटि सिचो लोपे दीवें ४६२ - उपदेश में धातु के श्रादि त्रि-टु-डु इत्वसंज्ञक होते हैं । ४६३ - इदित् धातु को नुमागम होता है । ४६४-द्विहल धातु के दोर्घीभूत आकार से परे नुट् होता है । ४६५ - बद ब्रज और हलन्त धातु के श्रङ्गावयव श्रच् को वृद्धि होती है परस्मैपद सिच् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy