SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ १२३ तिङन्ते भ्वाद्यः ४६६ मयन्तक्षणश्वस-जागृ-णि-श्त्येदिताम् ७ । २।५। हमयान्तस्य क्षणादेयेन्तस्य श्वयतेरेदितश्च 'वृद्धिर्नेडादौ सिचि। अकटीत् । अकटिष्यत् । गुपू रक्षणे । १२ । ४६७ गुपू धूप-विच्छि-पणि-पनिभ्य प्रायः ३ । १ । २८ । एभ्य आयप्रत्ययः स्यात् स्वार्थे । ४६८ सनाद्यन्ता धातवः ३ । १ । ३२ । सनादयः कमेल्डिन्ताः प्रत्यया अन्ते येषां ते धातुसंशकाः । धातुत्वा ल्लडादयः । गोपायति । ४६६ आयादय आर्धधातुकं वा ३ । १ । ३१ । १-प्रस्य यथासहख्यमिमान्युदाहरणानि-मह ( पूजायाम् ) अमहीत् । क्रमु (पादविक्षेपे) अक्रमीत् । हय ( गतौ) अहयीत्। तणु ( हिंसायाम् ) प्रक्षणीत् । श्वस् (प्राणने ) अश्वसी । जागृ (निद्राक्षये ) प्रजागरीत । ण्यन्ते छन्दसि "नोनयति ध्वनयति" इत्यादिना चङि निषिद्ध ऊन (परिहाणे ) इत्यस्य लुङि ( मा भवान् ) ऊनयीत् । ( टुप्रो ) श्वि (वृद्धौ) अश्वयीत् । (एदित् ) कटे (बर्षावरणयोः) प्रकटीत् । २-प्रकटीत-'कट' धातोलुंङि तिपि इकारलोपेऽडागमे च्लो, सिचि, इटि, ईटिप सिचो लोपे सिज्लोप-य सिद्धत्वात् सवर्णदीधैं 'म कट् ई त्' इति जाते 'प्रतो हमादेलंघोः' इति वृद्धौ प्राप्तायां 'म्यन्त-क्षण-स्वस्-जागृ-णि-श्व्येदिताम्, इति निषेधे सिध्यति रूपम् 'प्रकटोत्' इति । ३-सन्-वच काम्यच्-क्या-क्यषोऽथाचारविब-णिज-यङौ तथा। यंगाये यङ् णिचेति द्वादशाऽमी सनादयः ॥ ॥ ४-गोपायति--गुपधातोः 'गुपू-धूप-विच्छि-पणि-पनिम्य प्रायः' इति स्वार्थे पायप्रत्यये 'पुगन्तलघूपधस्य ' इति गुणे 'सनाद्यन्ताः धातवः' इति 'गोपाय' इत्यस्य पाहुसंज्ञायो लटि तिपि शपि पररूपे सिध्यति रूपं 'गोपायति' इति । ४६६-हकारान्त, मकारान्त, यकारान्त धातु और क्षण, श्वस् , जाग, तथा एयन्त शिव और एदित् धातु को वृद्धि नहीं होती। ४६७-गुप, धूप, विच्छ, पण और पन् धातुओं से आय प्रत्यय होता है स्वार्थ में। १६८-सन् से लेकर कमेणिङ पर्यन्त प्रत्ययान्त शब्दों की धातु संज्ञा होती है । ४६१-आर्धधातुक की विवक्षा में आयादि विकल्प से होते हैं ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy