SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ PM ..३1 7110..... लघुसिद्धान्तकौमुद्याम् स्वसा। स्वसारौ। माता पितृवत् , 'मातुः। द्यौर्गोवत् । राः पुंवत् । नौग्लौवत् । इत्यजन्ताः स्त्रीलिङ्गाः अथाजन्त-नपुंसकलिङ्गः २३४ अतोऽम् ७ । १ । २४ । अतोऽङ्गात् क्लीवात् स्वमोरम् । अमि पूर्वः । शानम् । एहस्वादिति हल्लोपः, हे ज्ञान । ( 'आदेशविधिसूत्रार। २३५ नपुंसकाच्च ७।१ । ११ । क्लीबादौङः शी स्यात् । असंज्ञायाम् । २३६ यस्येति च ६।४।१४८ cre, ईकारे तद्धिते च परे भस्येवर्णावर्णयोर्लोपः इत्यलोपे प्राप्ते (५औङः श्यां प्रतिषेधः) ज्ञान विश' आदेशनिधिसूत्रा) २३७ जश्शसोः शिः । ७ । १ । २० । क्लीबादनयोः शिः स्यात् । १-मातः-'मातृ' शब्दात् द्वितीयाबहुवचने शसि अनुबन्धलोपे 'मातृ भस्' इति स्थितौ 'प्रथमयोः पूर्वसवर्णः' इति ऋकारस्य दीर्घ सस्य रुत्वे विसर्गे च सिध्यति रूपं 'मातृ :' ('तस्माच्छसो न: पुंसि' इति तु नात्र प्रवत्तंते, मातृशब्दस्य पुंल्लिगत्वाभावात् )। २-प्रमोऽम्-विधानम् "स्वमोनपुंसकात्" इति प्राप्तस्य लुको बापनार्थम् । ३-मकारलोपः, सम्बुद्धिलोपस्य नित्यत्वेन सोरेव वा प्राग्लोपः । ४-"सुडनपुंसकस्य" इति नपुंसकवर्जमव सुटः सर्वनामस्थानसंज्ञा । तेन “यचि भम्" इति 'भ' संज्ञा। 1-ौड्स्थानिके शोभावेऽल्लोपौ ("यस्येति च" इति प्राप्त; ) न भवतीत्यर्थः । अथ अजन्तनपुंसकलिंगप्रकरणम् २३४-अदन्त नपुसक अंग से परे सु और अम् को अम् होता है । २३५-नपुसक अंग से परे औङ् को शी होता है। २३६-भसंज्ञक इवणं अवर्ण का लोप होता है इकार और तखित परे रहते । २३७-नपंसक से परे जस् शस् को शि होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy