SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः [ प्रयोत्तरार्द्धम् ] अथ तिङन्ते भ्वादयः १०३ लट् । लिट् । लुट् । लृट् । लेट् । लोट् । लङ् । लिङ् । लुङ् । लृङ् ' एषु पञ्चमो लकार छन्दोमात्रगोचरः कार विधिसूत्रम् ३७३ 'लः कर्मणि च भावे चाकर्मकेभ्यः " ३ | ४ | ६६ | ३ - एते दश लकारा: । २ - प्रनुलोमसङ्ख्यया पञ्चमो लेट- एव, नतु प्रतिलोमसङ्ख्या लोट्, 'छन्दसि लेट्' इति सूत्रात् । ३-लकाराः । ४ - चकारात् कर्तरि । ५- प्रत्रापि चकारात् 'कर्त्तरि' इति लभ्यते । श्रथ वृत्तौ स्पष्टः । श्रत्र के 'सकमंकाः' के 'कर्मकाः' इति विवेक इत्थम् क्रियापदं तु पदेन युक्तं व्यपेक्षते यत्र किमित्यपेक्षाम् । 'सकर्मक' सुधियो वदन्ति शेषस्ततो धातुरकर्मकः स्यात् ॥ १॥ मंत्रक वाचकपदेन सह प्रयुक्त क्रियापदं 'किम्' इत्यपेक्षते तत्र स धातुः 'सकर्मकः ' बणा देवदत्तो भक्षयति, व्रजति, प्रधीते - इत्याद्ययु सर्वत्र 'किम्' सकर्मका एते धातवः । यत्र तु क्रियापदं 'किम्' इत्यस्य: ऽपेक्षां न मषा - भवति, एषते, लज्जते, शेते - इत्यादयः । इत्यपे ना जायतेऽतः कुरुते तेऽकर्मकाः । तथा च परिगण्यते— लज्जा- सत्ता-स्थिति- जागरणं वृद्धि-क्षय-भय-जीवन-मरणम् । शयन -क्रीडा-रुचि - दीप्त्यर्थं धातुगरणं तमकर्मकमाहुः ॥१॥ इदं चाप्यत्र बोध्यम् दशसु गणेषु सर्वत्रापि सकर्मकाऽकर्मकाभ्यां कर्तर्येव लकारा श्रत एव गरमोयप्रयोगे सर्वत्र उक्तः ( श्रभिहितः ) कर्ता । श्रनुक्त ( अनभिहितं ) कर्म । तस्मादेव गरीयक्रियायोगे कर्मरिण 'कर्मणि द्वितीया' इति शास्त्रेण द्वितीयैव । कर्तरि च प्रातिपदिकार्थस्वात्प्रथमैव । यथा - देवदत्तो गृहं गच्छति । चैत्रः शेते, इत्यादि । सकर्मकेभ्यः कर्मणि, कर्मकेभ्यो भावे लकाराः भावकर्मप्रकियायां प्रदर्शयिष्यन्ते । तत्र भावः कर्म वा 'उक्तम्' ३७३ - सकर्मक धातुओं से कर्म और कर्ता में तथा अकर्मक धातुओं से भाव और कर्ता में लकार होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy