SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् । लकाराः सकर्मकेभ्यः कर्मणि कर्तरि च स्युरकर्मकेभ्यो भावे कर्तरि च । ३७४ वर्तमाने लट् ३ । ३ । १२३ । वर्तमानक्रियावृत्तेर्धातोर्लट् स्यात् । श्रावितौ । उच्चारणसामर्थ्याल्ल 'ने) सुत्तायाम् । कर्तृ विवक्षायां भू ल् इति स्थिते । (तियाआदेश विधिसूत्र '३७५ तिप-तस-झि सिप-थस्-थ-मित्र - बस - मस- तातां-झ-थासाथांध्वमिड- वहि महिङ ३ । ४ । ७८ । 1 एतेऽष्टादश लादेशाः स्युः । ३७६ लः परस्मैपदम् १ । ४ । ६६ । लादेशाः परस्मैपदसंज्ञाः स्यः । (आत्मसंज्ञा सूत्रम) १०४ परस्मैपरक्षासूत्रम ३७७ तङानावात्मनेपदम् १ । ४ । १०० । तङ् प्रत्याहारः शानच् कानचा चैतत्संज्ञाः स्युः । ' पूर्व संज्ञाऽपवादः । ( आदमजमद व्यूमस्या ३७८ अनुदात्तङित ग्रात्मनेपदम् । १ । ४ । १२ । अनुदात्तेतो ङितश्च धातोरात्मनेपदं स्यात् । आमव्यवस्थ ३७६ स्वरितत्रितः कभिप्राये कियाफले १ । ३ । ७२ । ( अभिहितम् ), कर्ता च 'अनुक्तः ' ( श्रनभिहितः ) । तेन तद्योगे कर्तरि 'कर्तृ- करणयोस्तृतीया' इति सूत्रेण तृतीया कर्मणि प्रातिपदिकार्थमात्रत्वात्प्रथमा ( उक्तत्वान्न द्वितीया ) यथा -- श्रनुभूयते प्रानन्दश्चैत्रेण, स्थीयते देवदत्त ेन । एतन्मूलिकैवैषा प्रसिद्धिः - - 'प्रथमान्तो यदा कर्ता द्वितीया कर्मणस्तदा । यदा कर्ता तृतीयान्तः प्रथमा कर्मणस्तदा ॥१॥ १ - न इत्संज्ञा इत्यर्थः । २- परस्मैपदसंज्ञाया अपवाद इत्यर्थः । ३७४ वर्तमानकालिक क्रियावृत्ति धातु से लट लकार होता है । ३७५ – लकार के स्थान पर तिवादि अठारह आदेश होते हैं । ३७६ – लकार के स्थान पर होनेवाले आदेश परस्मैपद संज्ञक होते हैं । ३७७--तङ प्रत्याहार और शानच्-कानच् की श्रात्मनेपदसंज्ञा होती है । ३७८ --- अनुदात्तेत् और ङित धातुकी आत्मनेपद संज्ञा होती है । ३७६ - स्वरितेत् और जित धातु के कर्तृगामी क्रियांफल में ग्रात्मनेपद होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy