SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ तिङन्ते भ्वादयः ५०४ इषु-गमि-यमा छः ७ । १ । ७७ । एषां छः स्यात् शिति । गच्छति । 'जगाम । ५०५ गम-हन-जन-खन-घसां-लोपः क्ङित्यनङि ६ । ४ । १८ । एषामुपधाया लोपोऽजादौ क्ङिति न त्वङि । जग्मतुः। जग्मुः जगमिथ, जगन्थ । जग्मथुः । जग्म । जगाम, जगम । जग्मिव । जग्मिम । गन्ता । ५०६ गमेरिट परस्मैपदेषु ७ । २। ५८ । गमेः परस्य सादंरार्धधातुकस्येट् स्यात् परस्मैपदेषु । गमिष्यति । गच्छतु । अगच्छत् । गच्छेत् । गभ्यात् । ५०७ पुपादि-यु ताद्य तृदितः परस्मैपदेषु ३।१ । ५५ । श्यन्विकरणपुषादेर्युतादेलूदितश्च परस्य ब्लेरङ् परस्मैपदेषु । "अगमत् । अगमिष्यत । इति परस्मैपदिनः। १-गम्, गम् + अ, शेषेलोपः' श्चुत्वम्, "प्रत उपधायाः" इति वृद्धिः। २-जग्मतुः'गम्' धातोलिटि तसि प्रतुसादेश धातोद्वित्वे पूर्वस्याभ्याससंज्ञायां हलादिशेषे 'कुहोश्नु' रिति गकारस्य जकारे 'ज गमू प्रतुस्' इति स्थिते 'गम्-हन-जने' ति उपधालोपे सस्य रुत्वे विसर्गे च सिध्यति रूप 'जग्मतः' इति । ३'-गन्ता' इत्यत्र गम् + ता, इति स्थिती मकारस्य "नश्चापदान्तस्य....” इति अनुस्वारः, अनुस्वारस्य ययि परसवर्णः” । ४-अगच्छत्-‘गम' धातोर्लङि तिपि इकारलोपे अडागमे शपि 'इषु गमि-यमां छः' इति मकारस्य छकारे 'छे च' इति तुगागमे 'अगत् छ् अत्' इति जाते तकारस्य श्चुत्वेन चकारे परसंयोगे सिद्धं रूपं 'अगच्छत्' इति । ५-अगमत्, अगमताम, प्रगमन् । अगमः, अगमतम, अगमत । अगमम , अगमाव, अगमाम । ५०४-इष् गम यम को छ आदेश होता है शित् परे रहते। ५०५-गम, हन्, जन्, खन्, घस् की उपधा का लोप होता है अजादि कित् डित् प्रत्यय परे रहते, अङ परे रहते नहीं होता। ५०६-गम से परे सादि आर्धधातुक को इट का आगम होता है परस्मैपद परे रहते। ___५०७-श्यन्विकरण पुषादि, द्युतादि और लूदित से परे लि को अङ्ग होता है परस्मैपद परे रहते । इति परस्मैपदिनः ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy