SearchBrowseAboutContactDonate
Page Preview
Page 198
Loading...
Download File
Download File
Page Text
________________ तिजन्ते तुदादयः १७७ वर्जिथ, 'बभर्छ । 'बभ्रज्ज । बभ्रज्जतुः । बभ्रज्जिथ । (३०६) स्कोरिति सलोपः (३०७)वश्चेति पः। बभ्रष्ठ । बमर्ज,बभ्रज्जे । भ्रष्टा, भ्रष्टा । भ्रत्यति. भय॑ति । (किङति रमागमं बाधित्वा सम्प्रसारणं "पूर्वविप्रतिषेधेन) भृज्ज्यात् । भृज्यास्ताम् । भृज्ज्यासुः। भीष्ट , भ्रक्षीष्ट । अभाीत , "अभ्राक्षीत्, अभट, अभ्रष्ट । कृषविलेखने । कृषति, कृषते । चकर्ष । चकृषे । ६५३ अनुदात्तस्य चदु पयस्यान्यतरस्याम् ३ । १ । ५६ । उपदेशेऽनुदानो य ऋदुपधस्तस्याम् वा स्याज्झलादावकिति । क्रष्टा, की । कृक्षीष्ट । (स्पृश-मृश-कृष-तृप-दृपां च्लेः सिज्वा वाच्यः)। 'अकाक्षीत, अकार्तीत् । ५-इडभावे व्रश्चेति षत्व थस्य ष्टुत्वे रूपम् । २-रमागमाऽभावपक्षे इमानि रूपाणि । ३-बभ्रष्ठ-'भ्रस्ज्' धातोलिटि परस्मैपदे सिपस्थलि इडभावपक्षे रमागमाभावे च द्वित्वेड ऽभ्यासकायें 'बभ्रस्ज भ इति स्थितौ 'स्को' रिति सलोपे 'ब्रश्चे' ति षत्वे प्लुस्खे 'बनष्ट' इति रूपम । इटपक्षे 'बभ्रज्जिथ' इति रूपम् । इटि रमागमे च 'बभज्जिय' इडभावे रमागमे । 'बभष्ठं' इति रूपम् । ४-वार्तिकमिदम् । ५-तुल्यबलविरोध अपरं कार्यमिति विच्छिद्य पूर्व कार्यमिति नियमेनेत्यर्थः । ६-प्रभाक्षीत- भ्रस्ज्' धातोलुंङि तिपोकारलोपेऽडागमे च्लो, सिधि तकारस्य 'ईटि' 'अ भ्रस्ज स् ई त्' इति जाते 'भ्रस्जोगधयोरमन्यतरस्याम्' इत्यनेन रेफस्य उपधायाश्च स्थाने 'रमि' हलन्तलक्षणायां वृद्धौ 'नश्चे'-ति षत्वे षस्य षढोः कः “स' इति कत्वे सस्य षत्वे कषोः संयोगे क्षत्वे 'प्रभाीत' पक्षे रमागमाभावे' 'प्रभाक्षात् ' प्रात्मनेपदे 'अभ्रष्ट' अभष्ट' इति रूपद्वयम् । ७-लुङि-अभ्राक्षीत अभ्राष्टाम , प्रभ्राक्षुः । अभ्राक्षोः, अभ्राष्टम , अभ्राष्ट । अभ्राक्षम , अभ्रादव, अभ्राक्ष्म । पक्ष प्रभाीत , अभामि प्रभाक्षुः, इत्यादिरूपाणि । प्रात्मनेपदे-प्रभष्ट, प्रभाताम, अभक्षत । अभष्ठाः अभऑथाम , अभदवंम । प्रभक्षि, प्रभवहि, अभक्ष्म हि । पक्षे अभ्रष्ट, अभ्रक्षाताम, अभ्रक्षत । अभ्रष्टाः-इत्यादि । ८-अक्राक्षीत्-'कृष्' धातोलुंडि तिपी (वा०-कित् तिङ परे रहते रमागम को बाधकर पूर्वविप्रतिषेध से संप्रसारण ही होता है)। ६५३ उपदेश में अनुदात्त जो ऋदुपदधातु, उसको अम् का आगम होता है विकल्प से कृतभिन्न झल् परे रहते। ( वा०-स्पृश् , माण, कृष् तृप्, और दृप् से परे च्लि को सिच् विकल्प से होता है)।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy