SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २७० लघुसिद्धान्तकौमुद्याम् जाक्षी । स्वाङ्गात् किम्- 'दीर्घ सक्थिशकटम्, स्थूलाक्षा = वेणुयष्टिः । (६६१) श्रवणोऽदर्शनादिति वच्यमाणोऽच् । ६७१ द्वित्रिभ्यां ष मूर्ध्नः ५ । ४ । ११५ । श्रभ्यां मर्ध्नः षः स्याद् बहुव्रीहौ ' द्विमूर्धः । त्रिमूर्धः । ६७२ अन्तर्बहिर्भ्यां च लोम्नः ५ । ४ ।११७ । हस्त्यादि वर्जितादुपमानात् परस्य पादशब्दस्य लोपः स्याद् बहुव्रीहौ । व्याघ्रस्येव पादावस्य व्याघ्रपात् । ऋहस्त्यादिभ्यः किम्- हस्तिपादः, कुसूलपादः। ६७४ संख्या- सु-पूर्वस्य ५ । ४ । १४० । पादस्य लोपः स्यात् समासान्तो बहुवीहौ । द्विपात् । सुपात् । ६७५ उद्विभ्यां काकुदस्य ५ | ४ | १४८ | ६ लोपः स्यात् । "उत्काकुत् । विकाकुत् ६७५ पूर्णाद् विभाषा ५ | ४ | १४६ | १ – प्रारिणस्थस्यैवाङ्गसंज्ञेति न षन् । २ - द्वौ मूर्धानौ यस्येति विग्रहः 'नस्तद्धिते' इत्यनेन टिलोपे द्विमूर्धः, एवं त्रिमूर्धः । श्रन्तलमानि यस्येति विग्रह: 'नस्तद्धिते' इति टिलोपः । एवं बहिलमः । ४ - प्रलोऽन्त्यस्येति तदन्तस्याकारस्य । ५ - उद्गतं काकुदं तालु यस्य । ४ - विगतं काकुदं यस्येति विग्रहः । = ६७१ - द्वि-त्रि- शब्दपूर्वक मूर्धन शब्दान्त से ष प्रत्यय होता है बहुब्रीहि समास में । ६६२ – अन्तर् और बाहिर - शब्दपूर्वक लोमन् शब्दान्त से अप् प्रत्यय होता है बहुब्रीहि समास में 1 ६७३ - - हस्तादि से भिन्न उपमानवाचक शब्द से परे पादशब्द का लोप होता है बहुब्रीहि समास में । ६७४ - संख्या और सु-पूर्वक पाद शब्द का लोप होता है समासान्त बहुब्रीहि में । ६७५ - उत् और वि-पूर्वक काकुद शब्द का लोप होता है बहुवीहि में । ९७६ - पूर्ण-पूर्वक काकुद शब्द का लोप होता है विकल्प से ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy