SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ तद्धिताः ३०७ ११३७ तेन निवृत्तम् ५ । १ । ७६ । अदा 'निर्वृत्तम् 'आह्निकम् । इति ठोऽवधिः । अथ त्वतलधिकारः ११४८ तेन तुल्यं क्रिया चेद्वतिः ५ । १ । ११५ । ब्राह्मणेन तुल्यं ब्राह्मणवद् अधीते । क्रिया चेदिति किम्-गुणतुल्ये मा भूत्, पुत्रेण तुल्यः स्थूलः । ११४६ तत्र तस्येव ५ । १ । ११६ । मथुरायामिव-मथुरावत् सध्ने प्राकारः। चैत्रस्येव-चैत्रवन्मैत्रस्य गावः । ११५० तस्य "भावस्त्व-तलौ ५ । १ । ११६ । प्रकृतिजन्यबोधे प्रकारो भावः गोर्भावो-गोत्वम्, गोता। *त्वान्तं पलीबम् । ११५१ आ च त्वात् ५ ।।१।१२० । १-तृतीयान्तानिवृत्तमित्यर्थे ठञ् स्यात् । २-आह्निकम्-मह्ना निवृत्तमित्यर्थे 'महन् शब्दात् तृतीयान्तात् 'तेन निवृत्तम्' इति ठत्र ' प्रत्यये प्रादिवृद्धौ भसंज्ञायाम् 'अहष्ठखोरेवे' तिनियमात् 'नस्तद्धिते' इति टिलोपाभावे 'अ लोपोऽनः' इत्यकारलोपे विभक्तिकायें सिध्यति रूपम् ‘पाह्निकम्" इति । ३-तृतीयान्तात्तुल्येऽणे प्रतिप्रत्ययः स्यात् यत्तुल्यं तरिक्रया चेत् । ५-सप्तभ्यन्तात् षष्टचन्ताच इवाणे 'वति' प्रत्ययः स्यात् । ५-षष्ठ्यन्ताद् भाव इत्यर्थे त्वप्रत्ययः, तत्प्रत्ययश्व स्यात् । ६-त्वतलप्रकृतिभूतगवादिशब्देभ्यो जायमाने गोव्यक्त्यादिबोधे प्रकारो विशेषणं भावः, इत्यर्थः । .-तलप्रत्ययान्तं स्त्रियामित्यपि बोध्यम । ११४७ 'निर्वृत्ति' अर्थ में तृतीयान्त से यत् प्रत्यय होता है। इति ठअधिकारः । प्रर्थ त्वतलधिकारः ११४- तुल्यार्थ में वति प्रत्यय होता है तुल्य यदि क्रिया हो। ११४६-सप्तम्यन्त और षष्ठ्यन्त से इव अर्थ में वति प्रत्यय होता है। ११५०-भाव अर्थ में त्व और तल् प्रत्यय होते हैं । प्रकृतिजन्य बोध में प्रकार को भाव करते हैं। ११५१ 'पसल्व' से पूर्व व तल का अधिकार बाता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy