SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ विभक्त्यर्थाः २४७ 'भीये वीप्सायां च द्योत्ये पदस्य द्वित्वं स्यात् । श्रभीचायं अतिङन्तेष्वव्ययसंज्ञकेषु कृदन्तेषु । स्मारं स्मारं नमति शिवम् । स्मृत्वा । स्मृत्वा । "पायं पायम् | भोजं भोजम् । श्रावं श्रावम् । ८८७ श्रन्यथैवं कथमित्थंसु सिद्धाप्रयोगश्चेत् ३ । ४ । २७ । एषु कृञो णमुल् स्यात् सिद्धोऽप्रयोगोऽस्य एवंभूतश्चेत् कृञ् । अर्थत्वात् प्रयोगानर्ह इत्यर्थः । अन्यथाकारम् । एवंकारम् । कथंकारम् । इत्थं - कारं भुङ्क्त े । सिद्धेति किम् - शिरोऽन्यथा कृत्वा भुङ्क्त े । इत्युत्तरकृदन्तम् । अथ विभक्त्यर्थाः ८८८ प्रातिपदिकार्थ-लिङ्ग-परिमाण वचन मात्रे प्रथमा २ । ३ । ४६ । १ नैरन्तय्यें पौनःपुन्ये वा । २ - प्राधिक्येच्छायाम् । ३- तिङन्तेषु यथा- पठति पठति ४-स्मारं स्मारम्-'स्मृ' घातोः ग्रामोक्ष्णे द्योत्ये पूर्वकाले 'क्वा' प्रत्ययं बाघित्वा ग्रामीक्ष्एयेणमुल् च' इति वैकल्पिके 'गमुलि' अनुबन्धलोपे 'स्मृ प्रम्' इति स्थितौ 'प्रचोव्णिति' इति वृद्धौ 'कृन्मेजन्त' इत्यव्ययत्वे 'नित्यवीप्सयो' रिति द्वित्वे 'स्मारं स्मारम्' इति । ( मुलोऽभावपक्षे 'स्मृस्वा स्मृत्वा' इति रूपम् ) । ५ - 'प्रातो युक् चिरण कृतो:' इति युक् । ६-कथंकारम् —'कथम्' पूर्वकात् 'कृ' धातोः 'प्रत्यथैवं कथमित्यम्' इत्यादिना मुलि अनुबन्धलोपे 'प्रचो- ञ्णिति' इति वृद्धौ श्रव्ययस्वे 'कथकारम्' इति रूपम | ७- नात्र कृञः प्रयोगेऽन्यथासिद्धिः, किन्तु श्रावश्यकः । प्रतो न णमुल् । इत्युत्तरकृदन्तप्रकररणम् । ८८७ - अन्यथा, एवं, कथम्, उपपद रहते कृञ् धातु से णमुल् प्रत्यय होता है, कृञ् के प्रयोग के व्यर्थ होने पर । इत्युत्तरकृदन्तप्रकरणम् । प्रथ विभक्त्यर्था: - प्रातिपदिकार्थ मात्र में, लिङ्गमात्र के प्राधिक्य में, परिमाणमात्र में और संख्यामात्र में प्रथमा विभक्ति होती है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy