SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ २४६ लघुसिद्धान्तकौमुखाम् इवर्णोवर्णोपधाद्धलादेरलन्तात् परो क्त्वासनौ सेटौ वा कितौ स्तः । धुतित्वा, धोतित्वा। लिखित्वा, लेखित्वा । व्युपधात्किम्-वर्तित्वा । रलः किम्-सेवित्वा । हलादेः किम्-एषित्वा । सेट् किम्-भुक्त्वा । ८८२ उदितो वा ७ । २ । ५६ । उदितः परस्य क्त्वा इड्वा । शमित्वा, 'शान्त्वा । देवित्वा, द्यूत्वा । दधातर्हिः । हित्वा । ८८३ जहातेश्च क्वि ७ । ४ । ४३ । हित्वा । हाङस्तु-हात्वा । ८८४ समासेऽनत्र पूर्व क्त्वो ल्यप ७।३। ३७ । अव्ययपूर्वपदेऽनन्समासे क्त्वो ल्यबादेशः स्यात् । तुक्, "प्रकृत्य । पन किम्-अकृत्वा । ८८५ 'आभीक्ष्ण्ये णमुल च ३ । ४ । २२ । भाभीक्ष्ण्ये द्योत्ये पूर्वविषये णमुल् स्यात् क्त्वा च । ८८६ नित्य-वीप्सयोः ८।३।४ । १-'अनुनासिकस्य वि...' इति दीर्घः २-पत्र 'च्छ्वोः शूडनुनासिके च' इति 'ऊ' । ३-इत्वमिति शेषः । ४-हित्वा - 'प्रोहाक्' धातोरनुबन्धलोपे 'हा' इत्यस्मात 'समानकर्तुकयोः पूर्वकाले' इति 'क्त्वा' प्रत्यये 'जहातेश्च तिव' इत्यनेनाकारस्य इत्वे 'हित्वा' इति रूपम् । 'धा' धातोरपि 'क्वा' 'दधाते हिः' इति ह्यादेशे 'हित्या' इति रूपं भवति । ५-प्रकृत्य-'प्र' पूर्वकात् 'कृ' धातोः 'समानकर्तृकयो:--' इत्यादिना 'क्त्वा' प्रत्यये प्रशब्देन समासे 'समासेऽनत्र पूर्वे-' इत्यादिना क्त्वो ल्यबादेशेऽनुबन्धलोपे 'ह्रस्वस्य पिति कृति' इत्यादिना तुगागमेऽव्ययत्वे 'प्रकृत्य' इति रूपम् । ६-प्रोभोधण्यम् = पौनःपुन्यम् भूशार्थश्च। ८०२-उदित् धातु से परे क्त्वा को इट होता है विकल्प से । ८८३-श्रोहाक् धातु को 'हि' आदेश होता है क्त्वा प्रत्यय परे रहते । ८८४-अव्यय पूर्वपद रहते नञ् भिन्न समास में क्त्वा को ल्यप् होता है। ८८५-भाभोदण्य अर्थ योत्य होने पर क्त्वा के विषय में णमुल होता है। घर-पाभीक्ष्ण्य और वीप्सा अर्थ द्योत्य होने पर पद को द्विस्व होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy