SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ ε तिङन्ते भ्वादयः १२६ क्रमो दीर्घः परस्मैपदे शिति । क्राम्यति, क्रामति । चक्राम । क्रमिता । क्रमिष्यति । क्राम्यतु, कामतु । अक्राम्यत्, अक्रामत् । क्रामेत, काम्येत । 'अक्रमीत् । श्रक्रमिप्यत् । पा पाने । १६ । पित्र-जिघ्र ४८७ पा-घ्राध्मा-स्था-म्ना-दाण- दृश्य र्ति-सर्ति-शद-सदां धम-तिष्ठ-मन-यच्छ-पश्यर्द्ध-धौ शीय- सीदाः ७ । ३ । ७८ । पादीनां पिवादयः स्युरित्संशकशकारादौ प्रत्यये परे । पिवादशोऽदन्तस्तेन न गुणः । पिबति । ४८८ आत श्र गलः ७ । १ । ३४ । श्रादन्ताद्धातोर्णल औकाराद ेशः स्यात् । उपपौ । ४८६ आतो लोप इटि च ६ | ४ | ६४ | अजाद्योरार्धधातुकयोः क्ङिदिटोः परयोरातो लोपः । पपतुः । पपुः । पपिथ, पपाथ । पपथुः । पप । पपौ । पपिव । पपिम । पाता । पास्यति । पिबतु । अपिवत् । पिवेत् । ४६० एर्लिङि ६ । ४ । ११० । घुसंज्ञकानां मास्यादोनां च एत्वं स्यादार्धधातुके किति लिङि "पेयात् । ( ४३६ ) गातिस्थेति सिचो लुक् । अपात् । श्रपाताम् । ४६१ यतः ३ । ४ । ११० । १ - "ह्मयन्त" इति न वृद्धिः । २- उपधायामिकारस्याभावात् । ३ - पापा + श्र प्रभ्यास ह्रस्वः, एल प्रत्वम् । ४ - इविकल्पः पूर्ववत् । ५ - पेयात्- 'पा' धातोराशीलिङ, तिपि इकारलोपे 'यानुट् परस्मैपदेष्वि' ति यामुटि अनुबन्धलोपे 'पायास् त्' इति जाते 'स्को' रिति सलोपे 'एलिङि' इति एत्वे - 'पेयात्' इति । ४८७ - पा आदि धातुओं को पिचादि आदेश होते हैं इत्संज्ञक शकारादि प्रत्यय परे रहते । ४८८ - श्रादन्त धातु से परे गल को श्रौ होता है । ४८६-अजादि किन् हित् श्रार्धधातुक और इट् परे रहते कार का लोप होता है। ४६०-घुसंज्ञक और मास्थादि धातुको एत्व होता है श्रार्धधातुक कित् लिङ परे रहते । ४६१ - सिज्लुक होने पर आदन्त से ही झि को जुस होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy