SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १३० लघुसिद्धान्तकौमुद्याम् सिज्लुकि श्रादन्तादेव झर्जुस् । ४६२ उस्यपदान्तात् ६ । १ । ६६ । अपदान्तादकारादुसि पररूपमेकादेशः। 'अपुः। अपास्यत् । ग्लै हर्षक्षये । १७ । ग्लायति । ४६३ आदेच उपदेशेऽशिति ६।४ । ४५ । उपदेशे एजन्तस्य धातोरात्वं न तु शिति । जग्लौ । ग्लाता । ग्लास्यति । ग्लायतु । अग्लायत् । ग्लायेत् । ४६४ वाऽन्यस्य संयोगादेः ६।४ । ६८ । घुमास्थादेरन्यस्य संयोगादर्धातोरात एत्वं वार्धधातुके किति लिङि । ग्लेयात्, ग्लायात् । ४६५ यम-रम नमातां स च ७ । २ । ७६ ।। एषां सक स्यादेभ्यः सिच इट स्यात् परस्मैपदेषु। अग्लासीत् । अग्लास्यत् । ह, कौटिल्ये । १८ । "हरति । १-अपुः-'पा' धातोलुंङि प्रथमपुरुषबहुवचने झो अडागमे च्लो, ब्ले: सिंचि 'गाति-स्था-घुपाभूभ्यः सिचः परस्मैपदेषु' इति सिवो लुकि 'प्रातः' इति झर्जुसि 'प्रपाउस्' इति स्थिते 'उस्यपदान्तात्' इति आकारस्य पररूपे सस्य रुत्वे विसर्गे च सिध्यति रूपम् 'अपुः' इति । २-शपि ऐकारस्य 'पाय' । ३-जग्लौ, जग्लतुः, जग्लुः । जग्लिथ, जग्लाथ जग्लथुः जग्ल । जग्लौ, जग्लिव, जग्लिम । ४-अग्लासीत्-'ग्लै' धातोलडि तिपि तिप इकारलोपेऽडागमे 'प्रादेच उपदेशेऽशिति' इति प्रात्वे ब्लौ, सिचि 'यमरमनमातां सक च' इति सकि सिच इटि ईटि च 'अ ग्ला स इ स ई त्' 'इट-ईटी' ति सिचो लापे सवर्णदीर्घ सिध्यति रूपम् अग्लासोत्' इति। एवं अग्लासिष्टाम्, अग्लासिषुः, इत्यादि: “सार्वधातुका ' इति (अर् ) गुणः । ५-(ह्रस्व-) ऋकारान्तत्वादनिट् । ४६२-अपदान्त अकार से उस परे रहते पररूप एकादेश होता है। ४ ३ उपदेश में एजन्त धातु को प्रात्व होता है शित् परे रहते नहीं होता। ४६४-चुमास्थादि से अन्य सयोगादि धातु के अकार को एकार होता है विकल्प से श्राधधातुक लिङ् परे रहते। ४६५-यम, रम्, नम् और आदन्त धातु को सक् का आगम होता है और सिच् को इडागम होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy