SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विङन्ते तुदादयः एभ्यश्च्लेर ङ् स्यात् । 'असिचत् । ६५६ आत्मनेपदेष्वन्यतरस्याम् ३।१। ५४ । लिपि-सिति-ह्वः परस्य छलेरङ् वा तङि । असिचत, असिक्त । लिप उपदेहे । १० । उपदेहो-वृद्धिः । लिम्पति, लिम्पते। लेता । अलिपत्, अलिपत, अलिप्त । इति-उभयपदिनः। कृती छेदने । ११ । कृन्तति । चकत । कर्तिता। कतिष्यति, कर्त्यति । अकर्तीत् । खिद परिघाते ।१ । खिन्दति । चिखेद । खेत्ता। पिश अवयव॥१३॥ पिंशति । पेशिता। "प्रोवश्चू छेदने ।१४। वृश्चति । ववश्च । वव्रश्चिथ, वव्रष्ठ । वृश्चिता, व्रष्टा । व्रश्चिष्यति, वक्ष्यति । वृश्च्यात् । अवश्चीत, अवाक्षीत् । व्यच व्याजीकरणे ।१॥ विचति । विव्याच । विविचतुः। व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत्, १°अव्यचीत् । व्यचेः कुटादित्वमनसि इति तु नेह प्रवर्तते, अनीति १५पर्युदासेन कृन्मात्रविषयत्वात् । उछि उञ्छे । १६ । १-असिचत्-'षिच' धातोर्चुडि प्रथमपुरुषेकवचने परस्मैपदे लस्य तिपि इकारलोपे धातोरादेः षस्य सत्वेऽडागमे 'प्र सिच त' इति स्थिती मध्ये च्लो, 'लिपि-सिचिह्वश्च' इति ग्लेरङि डि त्वात् गुणाभावे सियात रूपम् 'असिचत' इति । २-असिचत, प्रसिचेताम्, असि वन्त । असिचथाः असिचेथाम, असिचवम्। असिचे, असिचावहि, असिचामहि । ३-. लेपने इत्यर्थः । ४ 'सेऽसिचिकृतचूत ' इति इट् वा । ५-प्रोकारोऽनुनासिकत्वादित्संज्ञः। ६-णलि द्वित्वे अभ्यासस्य सम्प्रसारणे उरदत्वे हलादिशेषे रूपम । ७-'स्को संयो...' इति सलोपः, 'व्रश्चभ्रस्ज...' इति अन्त्यस्य ( चकारस्य) षत्वम् । ८- ऊ देत्त्वादयं वेट, इडभावे रूपमिदम्, चकारस्थानिकस्य' चकारस्य 'षढोः कः सि' इते कत्वे परस्य ( सस्य) षत्वे कषसंयोगे क्षः। 6-'अहिज्या ' इति सम्प्रसारणम् । १०--'अतो हलांदेलंधोः' इति वा वृद्धिः। ११--द्विविधो हि नत्र - यथा चोक्तम् "नो तु द्वौ सभाख्यातौ पयुदास-प्रसज्यको । पयु'दासः सदृग्ग्राही प्रसज्यस्तु निषेधकृत् ॥” अत्र हि सम्स्तत्वात् पर्युदासो नत्र, पयुदासो हि सदृशग्राहो तेन प्रतभिन्नेऽ ६५६-तह परे रहते लिप , सिच और ह्वेन से परे च्लि को अ होता है विकल्प से।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy