SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ ३८२ प्रयोगाः कारकः- करनेवाला । कर्त्ता - 33 सू० ७८५ सू०७८६ नन्दनः - श्रानन्द करनेवाला । ही - ग्रहण करनेवाला । स्थायी - स्थायी । मन्त्री - मन्त्री | गृहम् - घर | बुधः - पण्डित | कृशः - कृश । ज्ञः-प्राज्ञ । प्रियः--प्रिय । किरः -- फेंकनेवाला । सू०७८७ प्राज्ञः -- पण्डित । सुग्लः - घृणी । भाषार्थः सू०७८८ सू० ७८६ सू० ७६० कुम्भकारः- कुम्हार । सू० ७९१ गोदः -- गोदानी । धनदः--धनदानी । लघुसिद्धान्तकौमुधाम् अथ पूर्वकृदन्तप्रयोगसंग्रहः प्रयोगाः मी:- पर्वत । कुधः - " कम्बलदः--कम्बलदानी | गोसन्दायः--गोदानी । मूलविभुजः - रथ । ad कुरुचरः-- कुरुचर । भाषार्थः भिक्षाचरः-- भिक्षु | सेनाचरः- सैनिक | ७६२ सू० ७६३ श्रादायचरः--लेकर घूमनेवाला । सू० ७६५ यशस्करी - ( यश को सम्पन्न करनेवाली ) विद्या | श्राद्धकरः - श्राद्ध करनेवाला । वचनकरः - श्राज्ञापालक । सू० ७६७ जनमेजयः-- राजा जनमेजय । सू० ७६८ प्रियंवदः -- मीठा बोलनेवाला । वशंवदः -- श्रधीनभाषी । सू० ८०० सुशर्मा - सुन्दर काटनेवाला । प्रातरित्वा -- प्रातर्यायी । सू० ८०१ विजावा - अनेक रूप में होनेवाली । वावा- पाप से हटने वाली (ब्राह्मणी ) रीट--हिंसक रेट-हिंसक । सुगरण - गणितज्ञ ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy