SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ ३२४ लघुसिद्धान्तकौमुद्याम् १२३२ किंयत्तदोर्निर्धारण द्वयोरेकस्य डतरच ५ । ३ । ६२ । अनयोः 'कतरो वैष्णवः । यतरः । ततरः । १२३३ वा बहूनां जातिपरिप्रश्ने डतमच ५। ३ । ६३ । बहूनां मध्ये एकस्य निर्धारणे डतमज् वा स्यात् । 'जातिपरिप्रश्ने' इति प्रत्याख्यातमाकरे । कतमो भवतां कठः । यतमः । ततमः । वाग्रहणमकजर्थम् । श्यकः। उसकः। इति प्रागिवीयाः। अथ स्वार्थिकाः १२३४ इवे प्रतिकृतौ ५ । ३ । ६६ । कन् स्यात्। अश्व इव प्रतिकृतिरश्वकः1 ( सर्वप्रातिपदिकेभ्यः स्वार्थ कन् )। अश्वकः। १२३५ तत्प्रकृतवचने मयट ५ । ४ । २१ । प्राचुर्येण प्रस्तुतं-प्रकृतं तस्य वचनं = प्रतिपादनम् । भावे अधिकरणे वा ल्युट । 'आद्य प्रकृतमन्नम्-अन्नमयम् । अपूपमयम् । द्वितीये तु अन्नमयो यज्ञः । अपूपमयं = पर्व। १२३६ प्रज्ञादिभ्यश्च ५। ४ । ३८ । १-डतरचो डित्त्वात् टिलोपः। २-'त्यदादीनामः' । ३-विभक्तित्वात् 'तदोः सः सावनन्त्ययोः' इति सत्वम् । इति प्रागिधीयाः । .४-इधार्थे ( सादृश्ये ) वत्त मानात्प्रातिपदिकात कन् स्यात्प्रतिकृतौ। ५-भवाऽर्थे ल्युटि । ६--अधिकरणाचँ ल्युटि । १२३२ दो में से एक के निर्धारण में किम्, यत, तत् शब्द से इतरच प्रत्यय होता है। १२३३-बहुतों में से एक के निर्धारण में किं, यत्, तत् शब्द से उतरच प्रत्यक होता है। इति प्रागिवीयाः। अध स्वार्थिकाः १२३४ इव (सदृश) के अर्थ में कन् प्रत्यय होता है सदृश यदि प्रतिकृति हो । १२३५-प्रथमान्त्र से पकृत वचन में मयर प्रत्यय होता है। १२३६ - प्रज्ञादिगणपठित शब्दों से अण प्रत्यय होता है स्वार्थ में ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy