SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ तद्धिताः सर्वदा । श्रन्यदा । 'कदा । यदा । तदा । काले किम्- सर्वत्र देशे । १२०७ इदमो हिल ४ । ३ । १६ । 'सप्तम्यन्तात् काले इत्येव । १२०८ एतेतौ रथो: ५ । ३ । ४ । इदम्शब्दस्य एत-इत् इत्यादेशौ स्तौ रेफादौ थकारादौ च प्राग्दिशीये परे । अस्मिन् काले - एतर्हि । काले किम्-इह देशे । 3 १२०६ अनद्यतने हिलन्यतरस्याम् ५ । ३ । २१ । कहिं, कदा | यहि, यदा । तहिं तदा । ३१६ १२१० एतदः ५ । ३ । ५ । एत इत एतौ स्तो रेफादौ थादौ च प्राग्दिशीये । एतस्मिन्काले - एतर्हि । १२१९ प्रकारवचने थाल ५ । ३ । २३ । प्रकारवृत्तिभ्यः किमादिभ्यस्थात् स्यात् स्वार्थे । तेन प्रकारेण तथा । यथा । १२१२ इदमस्थमुः ५ । ३ । २४ । " • १ - दाप्रत्ययस्य विभक्तित्वात्किमः कः एवं, तदा, यदा इत्यादौ 'त्यदादीनामः ' । २- रेफादी 'एतः' यादी 'इत' इति विवेकः । ३ - प्रनद्यतनकालवृत्तिभ्यः किमादिभ्यः सप्तम्यन्तेभ्यो हिल् स्याद् वा । ४ - विभक्तित्वात् किमः कः । यहि यदा, त्यदादीनामः । ५-यर्हि - सप्तम्यन्ताद् 'यत्' शब्दात् कालेऽर्थे 'अनद्यतने हिलन्यतरस्याम्' इति 'हिल्’ प्रत्यये अनुबन्धलोपे 'त्यदादीनामः' इत्यत्वे पररूपे 'यह' इत्यव्ययम् । ६ - यथा तथा त्यदादीनामः । ७-येन प्रकारेण । १२०७–सप्तम्यन्त इदम् शब्द से हिल प्रत्यय होता है । १२०८ - इदम् शब्दको एत और इत् आदेश होते हैं रेफादि थकारादि प्राग्दिशीय परे रहते । १२०६ - किमादि से अनद्यतन काल में हिल प्रत्यय होता है विकल्प से । १२१०- एतत् को एत-इत् श्रादेश होते हैं रेफादि यकारादि प्राग्दिशीय विभक्ति परे रहते । १२११-प्रकारार्थ किमादि शब्दों से थालू प्रत्यय होता है स्वार्थ में । १२१२-इदम् शब्द से थम्र प्रत्यय होता है । यह थाल् का अपवाद है 1
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy