SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ३२० लघुसिद्धान्तकौमुखाम् थालोऽपवादः । (एतदोऽपि वाच्यः) अनेन एतेन वा प्रकारेण-'इत्थम् । १२१३ किमश्च ५ । ३ । २५ । केन प्रकारेण-कथम् । इति प्राग्दिशीयाः । अथ प्रागिवीयाः १२१४ अतिशायने तमबिष्ठनौ ५ । ३ । ५५ । अतिशयविशिष्टार्थवृत्तेः स्वार्थे एतौ स्तः। अयमेषामतिशयेनाढ्वःपात्यतमः । लघुतमो-लपिष्टः । १२१५ तिङश्च ५। ३ । ५६ । तिङन्तादतिशये द्योत्ये तमप स्यात् । १२१६ तरप्तमपी घः १ । १ । २२ । एतौ घसंशौ स्तः। १२१७ किमेत्तिव्ययघादाम्बद्रव्यप्रकर्षे १ । ४ । ११ । किम एदन्तात्तिङोऽव्ययाश्च यो घस्तदन्तादामुः स्यान्न तु द्रव्यप्रकर्षे । १-इदम एतदश्च 'इत्' इत्यादेशः । २-'किमः कः' । इति प्राग्दिशीयाः । ३-लघिष्ठः-अतिशयेन लघुः इत्यर्थ 'लघु' शब्दाद् 'अतिशायने तमबिष्ठनौ' इति 'इष्टन' प्रत्ययेऽनुबन्धलोपे भसंज्ञायां 'ने' इति टिलोपे प्रातिपदिकस्वेन सौ विभक्तिकायें सिध्यति रूपं 'लधिष्ठः' इति । (वा०-एतत् शब्द से भी थमु प्रत्यय होता।) १२१३-किम शब्द से प्रकारार्थ में थमु प्रत्यय होता है । इति प्राग्दिशीयाः । प्रथप्रागिवीयाः १२१४-आतशय विशिष्टार्थवाचक से तमप् और इष्ठन् होते हैं स्वार्थ में । १२१५-अतिशय अर्थ द्योत्य रहते तमप् प्रत्यय होता है । १२१६-तरप ओर तमप की घ संज्ञा होती है। १२१७-किम और एदन्त शब्द तथा तिस्न्त और अव्यय से विहित घ-प्रत्ययान्त से प्रामु प्रत्यय होता है, द्रव्यप्रकर्ष में नहीं।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy