SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १८६ तिङन्ते तनादयः ८-अथ तनादयः तनु विस्तारे। ६७३ तनादिकृञ्भ्यः उः ३ । १ । ७६ । शपोऽपवादः। 'तनोति, तनुते, ततान तेने । तनितास, तनितासे तनिष्यति, तनिष्यते । 'तनोतु, तनुताम् । अतनोत्, अतनुत । तनुयात्, तन्वीत । तन्यात्, तनिषीष्ट । अतनीत् , अतानीत् । ६७४ तनादिभ्यस्तथासोः २ । ४ । ७६ । तनादः सिचो वा लुक् स्यात् त-थासोः। अतत, अतनिष्ट । अतथाः, अतनिष्ठाः । अतनिष्यत् , अतनिष्यत । षणु दाने ।। २। सनोति, सनुते । १-तनोति-'तन्' धातोलंटि तिपि तनादिकुठभ्य उः' इति शपोऽपवादे उप्रत्यये 'सावंधातुकार्धधातुकयो' रिति गुणे सिध्यति रूपं 'तनोति' इति । २-सिपि लनु ( ' उतश्च प्रत्यया....' हिलोपः), अनुतात्, तनुतम, तनुत । तनवानि, तनवाव, तनवाम । ३-'मतो हलादेलंघोः' इति विकल्पेन वृद्धिः । ४-'थास्-' साहचर्यात् ( आत्मनेपदे भवति ) प्रथमपुरुषैकवचनः 'त'-शब्दो गृह्यते, नतु 'थ'स्थानिकः, तेनेह न-यूयमतनिष्ट । 'सहचरितासहचरितयोमध्ये सहचरितस्यैव ग्रहणम्' इति नियमात् । ५-अतत–'तन्' धातोः लुङि प्रात्मनेपदे लस्य तादेशेऽडागमे मध्ये नौ सिचि 'प्रतन् स त' इति स्थितौ 'तनादिभ्यस्तथासोः' वा सिचो लुकि 'मनुदात्तोपदेशे चनति' इत्यादिना नकारलोपे रूपम् 'अतत' । सिचो लोपाभावे इटि षत्वे ष्टुरखे 'प्रतनिष्ट' इति रूपम् । परस्मैपदे च 'अतो हलादेलंघो' रिति वा वृद्धौ ‘प्रतानीत्' 'मततीत्' इति । ६-ससान, सेनतुः, सेनुः। सेनिथ, सेनथुः। प्रात्मनेपदे-सेने, सेनाते, सेनिरे । इत्यादि । सनितासि, सनितासे । सनिष्यति, सनिष्यते । सनोतु । सिपि-सनु सनुताम् । असनोत्, प्रसनुत । वि० लि• सनुयात, सन्वीत । सायात् सन्यात् , सनिषीष्ट । अतत' । सिचोचो लुकि 'अनुदान परस्मैपदे व प्रथ तनादयः ६७३-तनादिगणपठित धातु तथा कृञ् धातु से उ विकरण होता है कर्थक सार्वधातुक परे रहते। ६७४-तनादि से परे सिच का विकल्प से लुक होता है त और थास् परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy