SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ तद्धिताः २६७ १०९८ हेतु-मनुष्येभ्योऽन्यतरस्यां रूप्यः ४ । ३ । ८१ । समादागतं समरूप्यम् । पक्षे-गहादित्वाच्छः-समीयम् । विषमीयम् । देवदत्तरूप्यम् । 'देवदत्तम् । १०६६ मयट् च ४ । ३ । ८२ । सममयम् । देवदत्तमयम् । ११०० प्रभवति ४ । ३ । ८३ । हिमवतः प्रभवति--हैमवती-गङ्गा । ११०१ तद्गच्छति पथिदूतयोः ४ । ३ । ८५ । त्रुघ्नं गच्छति सौन्नः-पन्था दूतो वा। ११०२ अभिनिष्क्रामति "द्वारम् ४ । ३ । ८६ । नु नमभिनिष्कामति स्रौन-कान्यकुब्जद्वारम् । ११०३ अधिकृत्य कृते 'ग्रन्थे ४ । ३ । ८७ । १-पक्षेऽण ( शेषे, इत्यनेन)। २-पञ्चम्यन्तात् प्रमवतीत्यर्थे ऽणादयो घादयश्च स्युरित्यर्थः । ३-अणप्रत्यये स्त्रियाम् 'टिडढाणन ....' इति डीप् । ४ द्वितीयान्ताद् गच्छति इत्यर्थे ऽणादयः प्रत्ययाः स्युः पथि दूते च वाच्ये। ५-अस्मिन्नर्थे ऽणादयः स्युरित्यर्थः । ६-द्वितीयान्तात् अधिकृत्य कृतो ग्रन्थ इत्यर्थे -प्रणादय घादयः प्रत्ययाः स्युरित्यर्थः। १०६८-हेतुवाचक और मनुष्यवाचक शब्दों से आगत अर्थ में रूष्य प्रत्यय होता है। १०६६-हेतुवाचक और मनुष्यवाचक शब्द से अागत अर्थ में मयट प्रत्यय होता है। ११००-पञ्चम्यन्त से 'प्रभवति अर्थ में श्रणादि और घादि प्रत्यय होते हैं । ११०१-द्वतीयान्त से 'गच्छति' अर्थ में अणादि और घादि प्रत्यय होते हैं यदि जानेवाला रास्ता या दूत हो । ११०२-'अभिनिष्क्रामति' अर्थ में अणादि और घादि प्रत्यय होते हैं यदि निकलने वाला द्वार हो। ११०३-'अधिकृत्य कृते' अर्थ में अणादि प्रत्यय होते हैं, ग्रन्थ यदि किया जाता हो।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy