SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ ५६ लघुसिद्धान्तकौमुद्याम् इत्यादि । अतिचमूशब्दे तु नदीकार्य विशेषः। हे अतिचमु ! । अतिचम्वै । अतिचमूनाम् । खलपूः।(प्रणनिधिसूना) २.१० ओः सुपि ६।४।८६। धात्ववयव-संयोगपूर्वो न भवति य उवर्णस्तदन्तस्यानेकाचोऽङ्गस्य यण स्यादचि सुपि । 'खलप्वो। खलप्वः। एवं सुल्वादयः । स्वभूः । २स्वभुवौ । स्वभुवः । वर्षाभूः यानिधिसूत्रा) २११ वर्षावरच ६।४।८४।। अस्य यण स्यादचि सुपि । वर्षाभ्वावित्यादि । इन्भूः । ( इन्-कर पुनः पूर्वस्य भुवो यण वक्तव्यः) इन्भ्वौ। एवं करभूः । धाता । हे धातः!। धातारौ । धातारः। (ऋवर्णान्नस्य णत्वं वाच्यम् ) धातृणाम् । एवं नात्रा -द्वितीयायाम्--खलप्वम्, खलप्वौ, खलप्वः। एवं सर्वत्राजादौ विभक्तो यण । २-स्वभुवी-स्वभू' शब्दात् प्रथमाद्विवचने औविभक्तौ 'इको यणचि' इति प्राप्तं यणं वाधित्वा 'अचि श्नु धातु..' इति उवङ् प्राप्नोति, तश्च 'पोः सुपि' इति यण बाधते तश्चापि 'न भू सुधियो' रिति निषेधति, पुनश्च 'प्रचि श्नु' इति उवङि कृते सिध्यति रुप 'स्वभुवौ' इति । ३-१ धाता धातारौ, धातारः ।। ५. धातुः, धातृभ्याम्, धातृभ्यः । २ धातारम् , धातृन् । ६ , धात्रोः, धातृणाम् । ३ धात्रा धातृभ्याम् धातृभिः।। ७ धातरि, , धातृषु । ४ धात्रे, धातृभ्यः । । ( स० ) हे धातः ! शेषं प्रथमावत् । एवम्-ऋकारान्ताः कत्तृ-भत्त-सवित्रादयः । (वा-नुम, अच् परे रहते रभाव और तृज्वद्भाव इनकी अपेक्षा पूर्वविप्रतिषेध से नुट ही होता है।) ___ २१०-धातु के अवयवों का संयोग पूर्व में नहीं है जिसके ऐसा जो उवर्ण, तदन्त जो धातु, तदन्त जो अनेकाच् अङ्ग, उसको यण होता है अजादि सुप परे रहते ? २११-वर्षाभू शब्द के अवयव उवर्ण के स्थान में यण होता है अजादि सुप् परे रहते। (वा० (१) दृन्करपुनःपूर्वक भू के उवर्ण को यण होता है अजादि सुप् परे रहते । (२) ऋवर्ण से परे भी न को ण होता है)
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy