SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ अजन्तपुल्लिङ्गाः अबादीनामुपधाया दीर्घोऽसम्बुद्धौसर्वनामस्थाने।' क्रोष्टा। क्रोष्टारौ। कोष्टारः । क्रोष्टारम् । क्रोष्टून ५ सज्चमानविधिसूत्रम्) २०७ विभाषा तृतीयादिष्वचि ७ । १ । ११ । अजादिषु तृतीयादिषु कोष्ट तृज्वत् । कोष्ट्रा । कोष्ट्र । २०६ऋत उत्६११११ । . भूतो सिङसोरत उदेकादेशः । रपरः । ।।३हरात सस्य ८।२। २४ । रेफात्संयोगान्तस्य सस्य व लोपो नान्यस्य । रेफस्य विसर्गः । कोष्टुः । कोष्टोः। (नुमधिरतज्वद्भावेभ्यो नुट पूर्वविप्रतिषेधेन) कोष्टूनाम् । कोष्टरि। पक्षे हलादौ च शम्भुवत् । हूहूः । हौ । हूतः । हूहून् । १.-कोष्टा-'क्रोष्टु' शब्दात् प्रथमैकवचने सुविभक्तो 'तुज्वत् क्रोष्टुः' इति तत्वद्भावे 'क्रोष्ट स्' इति स्थिते 'ऋतो ङि सर्वनामस्थानयोः' इत्यनेन प्राप्तं गुणं बाधित्वा 'ऋदुशनस् पुरुदंसोऽनेहसां च' इत्यनेन अनङि 'क्रोष्टन् स्' इति जाते 'एकदेशविकृतमनन्यवद्' इति न्यायेन 'अप् तुन्' इति उपधा दोधे 'हलङ्याब्भ्योः ' इति सलोपे नकारलोपे च सिध्यति रूपं 'क्रोष्टा' इति । २-क्रोष्टुः–'कोष्टु' शब्दात् पञ्चम्येकवचने 'हसि विभक्तो वैकल्पिके तृज्वद्भावे 'कोष्ट अस्' इति स्थिते 'ऋत उत्' इति उत्वे एकादेशे रपरत्वे च 'क्रोष्टर् स्' इति जाते 'रात्सस्य' इति सकारलोपे रेफस्य विसर्गे 'क्रोष्टुः' इति रूपम्। ३-१ क्रोष्टा, क्रोष्टारो, क्रोष्टारः । ५ क्रोष्टुः - क्रोष्टोः, क्रोष्टुभ्याम्, कोष्टुभ्यः २ क्रोष्टारम, क्रोष्टून् । ३ ,,, कोष्ट्रोः = कोष्ट्वोः , कोष्ट्रनाम् ३ क्रोष्ट्रा क्रोष्टुना क्रोष्टुभ्य म क्रोष्टुभिः ७ कोष्टरि = कोष्टी, -, कोष्टषु ४ क्रोष्ट्र =क्रोष्टवे, , क्रोष्टुभ्यः (सं०) हे कोष्टो ! शेष प्रथमावत् । ____२०७-क्रोष्टु शब्द को तृवद्भाव होता है विकल्प से, अजादि तृतीयादि विभक्ति परे रहते। २०८-ऋदन्त अङ्ग से ङसि ङस् सम्बन्धी अकार परे रहते पूर्व पर के स्थान में उकार आदेश होता है। २०६-रेफ से परे संयोगान्तलोप केवल स का ही होता है अन्य का नहीं।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy