SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ मसाज.) लघुसिद्धान्तकौमुद्याम् ___एतयोरचि सुपि यण् न । 'सुधियो। सुधियः, इत्यादि। सुखमिच्छतीति सुखीः। सुतमिच्छतीति सुतीः । सुख्यौ, सुत्यौ। सुख्युः, सुत्युः। शेषं प्रधीवत् । शम्भुईरिवत् । एवं भान्वादयः । वृज्यहा०३ तुज्यत् क्रोष्टुः ७ । १।६५। असम्बुद्धौ सर्वनामस्थाने परे क्रोष्टुशब्दस्य स्थान क्रोष्टशब्दः प्रयो तव्य इत्यर्थः। (शुगनिधिसूरा- २०४ ऋतो ङि-सर्वनामस्थानयोः ७।३ । ११० । तोऽस्य गुणो ङौ सर्वनामस्थाने च । इति प्राप्तेअगएकादशनस्पुरुदंसोऽनेहसां च ७। १।६४। ऋदन्तानामुशनसादीननं चानक स्यादसम्बुद्धौ सौ । २०६ अप्ठेन-तच-स्व-नप्त-नेष्ट-त्वष्ट-सत्त-होत-पोत-प्रशास्तृणाम् ६ । ४ । ११ । १-सुधियौ-सुधी' शब्दात् प्रथमाद्विवचने प्रौ विभक्तौ 'सुधी औ' इति स्थिते 'इको यणचि' इति यणं बाधित्वा 'अचि रुनुधातु ' इत्यनेन इयङ् प्राप्नोति, तं च 'एरनेकाचो' इति यण बावते, यणं च तं 'न भूसुधियोः' इति निषेति पुनश्च 'अचि नु' इत्यादिना इयङि कृते सिध्यति रूपं 'सुधियो' इति । २-सूखी + (सि) प्रस , सुती+(सि ) अस् , यणि कृते "ख्यत्यात्परस्य” इति-उत्वम् । ३-१ भानुः भानू, मानवः। । ५ भानोः, भानुभ्याम, भानुभ्यः । २ भानुम्, मानून् । ६ भानोः, भान्वोः, भानूनाम । ६ भानुना, भानुभ्याम, भानुभिः । ७ भानौ , भानुषु । ४ भानवे , भानुभ्यः । । (सं० ) हे भानो ! शेषं प्रथमावत् । एवं ह्रस्व-उकारान्ताः सर्वेऽपि पुल्लिङ्गाः शब्दा बोध्याः । ४-उशना - शुक्राचार्यः । पुरुदंसा = माजरिः । अनेहा = समयः । २०३-क्रोष्टु शब्द को तृज्वद्भाव होता है, सम्बुद्धिभिन्न सर्वनामस्थान परे रहते । २०४-ऋदन्त अङ्ग को गुण होता है ङि और सर्वनामस्थान परे रहते।। २०५-ऋदन्त और उशनस् आदिको अनङ् आदेश होता है सम्बुविभिन्न सुपरे रहते। २०६-अप आदियों की उपधा को दीर्घ होता है, सम्बुदिभिन्न सर्वनामस्थान परे रहते।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy