SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् इडादौ परस्मैपदे परे सिचि वा वृद्धिः । पक्षे गुणः । 'और्णावीत, और्णवीत । श्रवीत । श्रर्णाविष्टाम् और्णविष्टाम्, श्रणु विष्टाम् । और्णविष्ट, औणु विष्ट । और्णविष्यत और्णु विष्यत । इत्यदादयः । - ३ - अथ जुहोत्यादयः १६० हु दानादनयोः | १ | ६०४ जुहोत्यादिभ्यः श्लुः २ । ४ । ७५ । शपः श्लुः स्यात 1 ६०५ श्लौ ६ । १ । १० । धातोर्द्वस्तः । जुहोति । जुहुतः । ६०६ अदभ्यस्तात् ७ । १ । ४ । झस्याऽत ्म स्यात् । ( ५०१) हुश्नुवोरिति यण् । जुह्वति । ६०७ भी ही भृ-हुवां श्लुवच्च ३ । १ । ३६ । एभ्यो लिटि आम् वा स्यादामि श्लाविव कार्य च । 'जुहवाञ्चकार, १ - श्रौर्णावीत - ऊणु'अ' धातोर्लुङि तिपि इकारलोपं प्राटि 'प्राटश्चे' ति वृद्धौ 'श्रण'त्' इति स्थिते मध्ये च्लौ तस्य सिचि इटि ईटि 'इट ईटि' इति सिज्लोपे सवर्णदीर्घे 'प्रणु ं ई' त' इति जाते ('विभाषोण? इति वैकल्पिके ङिस्त्रे गुरणाभावे उवङि 'औण वीत्') ङित्वाभावे गुणं बाधित्वा 'ऊणतिविभाषा' इति वा वृद्धौ श्रावादेशे 'प्रौर्णावीत्' इति पक्षे गुणेऽवादेशे 'औवीत' इति । इत्यदादयः । २- अभ्यासहकारस्य 'कु होश्चुः' इति चुत्वम् । ३- द्वित्वादि । ४-जुहवाञ्चकारश्रथ जुहोत्यादयः - जुहोत्यादिगणपठित धातुओं से परे शप् को श्लु ( लोप ) होता है । ६०५ धातु को द्वित्व होता है इलु होने पर । ६०६ अभ्यस्त से परे झ को त होता है ! ६०७ भी, ही, भृ और हु धातु से ग्राम् होता है विकल्प से लिट् परे रहते और आम् परे रहते धातु को श्लुवत् कार्यं होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy