SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५६ तिङन्ते अदाटयः वा वृद्धिः स्याद्धलादौ पिति सार्वधातुके ऊर्णोति, ऊर्णोति । ऊर्णतः अणुवन्ति । ऊर्गुते। ऊर्युपाते। ऊर्युवते । (ऊर्णोतेराम् नेति 'वाच्यम्) ६०० न न्-द् राः संयोगादयः ६ । १ । ३ । अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । 'नुशब्दस्य द्वित्वम् । ऊर्युनाव । ऊणु नुवतुः । ऊर्गुनुवुः।। ६०१ विभाषीर्णोः १ । २ । ३ । इडादिप्रत्ययो वा ङित् स्यात् । ऊर्जुनुविथ, ऊर्जुनविथ । उणु विता, ऊर्णविता । ऊर्ण विष्यति, ऊर्णविष्यति । ऊर्णोतु, ऊर्णोतु । ऊर्णवालि, ऊर्णवै । ६०२ गुणोऽपृक्ते ७ । ३।११। ऊर्णोतेर्गुणोऽपृक्ते हलादौ पिति सार्वधातुके "वृद्धयपवादः। और्णोत् । और्णोः । ऊर्णयात् । ऊर्गुयाः। ऊर्णावीत। ऊ'यात् । ऊर्ण विषीष्ट,ऊर्णविषीष्ट। ६०३ ऊोतेर्विभाषा ७ । २ । ६ । १-'इजादेश्च गुरु....' इति प्राप्तं निषिद्धयते । २-णत्वस्याऽसिद्धत्वादित्यनुसन्धेयम्, अत एव नोत्तरखण्डे णत्वश्रवणम् । सर्वत्र धातुषु रेफात्परस्य णकारस्य नकारस्थानिकरधमेव, तथैवोक्तम् नकारजावनुस्वारपञ्चमौ झलि धातुषु । सकारजश्शकारश्चेषट्टिवर्गस्तवगंजः ॥ ३-ऊणुनाव-' ऊन' धातोलिटि तिपि एलि 'प्रजादेद्वितीयस्ये' ति नियमन 'णु" शब्दस्य द्वित्वे प्राप्ते 'नन्द्रासंयोगादयः' इति रेफस्य द्विस्वनिषेधे णत्वस्य चासिद्धत्वात् 'नु' शब्दस्य द्वित्वे पूर्वनकारस्य 'रषास्थाम...' इति गत्वे 'ऊरनु प्र' इति जाते 'प्रचो निपति' इति वृद्धौ आवादेशे सिध्यति रूपम् 'ऊणुनाव' इति । ४-ङित्वपक्षे 'उवङ् •तदभावपक्षे गुणः । ५-निरवकाशत्वात् । (वा०-ऊणु धातु से अाम् प्रत्यय नहीं होता है )। ६००-अच् से परे संयोगादि न् द् र् को द्वित्व नहीं होता ! ६०१-ऊणुञ् धातु से इडादि प्रत्यय विकल्प से डिंत् होते हैं । ६०२-उणु धातु को गुण होता है अपृक्त हलादि पित सार्वधातुक परे रहते । ६०३-ऊणु धातु को विकल्प से वृद्धि होती है इडादि परस्मैपद सिचं परे रहते। इत्यदादयः ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy