SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ २५८ लघुसिद्धान्तकौमुद्याम् ५६५ ब्रुव ईट् ७ । ३ । ६३ । ब्रुवः परस्य हलादेः पित ईट स्यात् । ब्रवीति । श्रुतः । ब्रवन्ति । ब्रूते । ब्रुवाते । ब्रुवते । ५६६ ब्रुवो वचिः २ । ४ । ५३ । श्रार्धधातुके । ' उवाच । ऊचतुः । ऊचुः । उवचिथ, उवक्थ । ऊचे । वक्ता ! वक्ष्यति । वक्ष्यते । ब्रवीतु ब्रूतात् । ब्रुवन्तु । ब्रूहि । ब्रवाणि । ब्रूताम् । वै । श्रब्रवीत् । श्रब्रूत । ब्रुवीत । उच्यात् । वक्षीष्ट । ५६७ अस्यतिवक्ति- ख्यातिभ्योऽङ ३ । १ । ५५ । एभ्यंश्कलेरङ्गस्यात् । ५६८ वच उम् ७ । ४ । २० । श्रङि परे । श्रवोचत, श्रवोचत । श्रवक्ष्यत्, प्रवक्ष्यत । ( चर्करीतं च ) वर्करीतमिति यङ्लुगन्तं तददादौ बोध्यम् । ऊ आच्छादने । २५ । ५६६ ऊर्णोते विभाषा ७ । ३ । ६० । १- 'लिटयाभ्यसस्यो...' इति सम्प्रसारणम् । २ - ऊचतुः - 'ब्रून ' धातोर्लिटि तसि प्रतुसि 'ब्रुवो वचिः' इति ब्रुवो वचादेशे 'वच् प्रतुस्' इति जाते वच स्वपि यजादीनां किति' इति सम्प्रसारणे पूर्वरूपे 'उच्' इत्यस्य द्वित्वेऽभ्यासकार्ये सवर्णदीर्घे सस्य रुत्वे विसर्गे सिध्यति रूपम् 'ऊचतु:' इति । ३ - श्रवोचत -'बूम' धातोलुंङि तिपीकार लोपे ब्रुवो वच्चादेशे ऽडागमे 'अवच् तु' इति स्थिते मध्ये ब्लौ 'प्रस्यति - वक्ति- ख्याति - भ्योऽङ्' इति चलेर ढादेशे 'वच उम्' इति उमागमे गुणे च सिध्यति रूपम् 'प्रवोचत्' इति । ४- यङलुगन्तप्रक्रियायाम् प्रदादिगणकार्यम् = शब्लुगादिकं भवतीत्यर्थः । प्रत्रेदं बोध्यम् - प्राचीनानां चर्करीतमिति यङ्लुगन्तस्य संज्ञा । एवं एयन्तस्य 'कारितम्' इति । सन्नन्तस्य 'चिकीर्षितम्' इति । यन्तस्य 'चेक्रोतम्' इति । ५६५- ब्रूञ धातु से परे हलादि पित् को ईट का श्रागम होता है । ५६६-ब्रू धातु को वच् आदेश होता है श्रार्धधातुक के विषय में । ५६७ असू, वच् और ख्या धातु से परे चिल को श्रङ् श्रादेश होता है । ५६८-वच् को उन् का श्रागम होता है श्रृङ् परे रहते । ( वा० - यङ लुगन्त को श्रदादि में जानना चाहिए । ) ४६६ - धातु को विकल्प से वृद्धि होती है हलादि पित् सार्वधातुक परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy