SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ अच्सन्धिप्रकरणम यकारादौ प्रत्यये परे ओदौतोरव् श्रव् एतौ स्तः । गव्यम् ) ( ' अध्वपरिमाणे च) ४ गव्यूतिः 'गुणसंक्षा सूत्रम्) २५ देङ गुणः १ । १ । २ । अत् एङ् च गुणसंज्ञ : स्यात् । (तपदेवर्गानों योगफल विधायक सूत्रम ) २६ तपरस्तत्कालस्य १ । १ । ७० । १ तः परो यस्मात्स च तात्परश्वोच्चार्यमाण समकालस्यैव संज्ञा स्यात् । गुणवधायक सूत्रम ) २७ श्राद्गुणः ६ । १ । ८७ । अवर्णादचि परे पूर्वपरयोरेको गुण आदेशः स्यात् । उपेन्द्रः । 'गङ्गोदकम् । २८ उपदेशेऽजनुनासिक इत् १ । ३ । २ । " ११ । नाव्यम् ? १ - 'गोपयसोर्यत्' इति यत् प्रत्ययः, गो + य (म्) इति छेदः । २- - 'नौवयोधनं इति 'यत्', नो + य (म ) । ३ - गोयूं तौ वान्त इत्यनुवर्तते । श्रध्वपरिमाणे ( मार्गपरिमाणे ) वाच्ये गोशब्दस्य 'यूति' - शब्दे परे सति 'श्रव्' श्रादेशः स्यादित्यर्थः । -गव्यूतिः — 'गो + युतिः' इति स्थितौ 'अध्वपरिमाणे च' इत्यनेन प्रोकारस्य श्रवादेशे 'गव्यूतिः' इतिरूनम् क्रोशयुगस्य ( प्रध्त्रपरिमाणविशेषस्य ) ५-अ ( अर्-श्रल् ) ए श्रो, ऐते गुणसंज्ञकाः । ६- समकालस्य = कस्यैव यथा ह्रस्व उच्चार्यमाणो हस्त्रस्यैव बोधको नतु दीर्घानामित्यर्थः । इन्द्रः । ८- गङ्गा + उदकम् । एवं गज + इन्द्रः = - गजेन्द्रः, रमा + ईशः = उदयः = सूर्योदय परीक्षा + उत्सुकः परीक्षोत्सुकः, इत्यादयः । संज्ञयम् । समानकालि ७- उप + रमेशः, सूर्य + = २५ - अत् और एड की गुण संज्ञा होती है २६-तकार है परे जिससे अथवा तकार से परे जो अच, वह उच्चार्यमाण समानकाल का ही बोधक होता है अर्थात् ह्रस्व के साथ 'तू' हो तो ह्रस्व का बोध करायेगा र दीर्घ एवं प्लुत के साथ होगा तो दीर्घ एवं प्लुत का । २७- अवर्ण से अच् परे रहते पूर्व पर के स्थान में गुणरूप एक आदेश होता है । २८ - उपदेश में अनुनासिक च् की इत्संज्ञा होती है । पाणिनि आदि आचार्यो के कथित वर्ण प्रतिज्ञा से अनुनासिक जानने चाहिएँ । लग् सूत्र में स्थित अवर्णं के सहित उच्चार्यमाण रेप 'र' और 'ल' दोनों का बोधक होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy