SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ - लघुसिद्धान्तकौमुदी 'घ' परमादेशेऽनासिको जिसूज्ञः स्यात् । प्रतिज्ञा नुनासिक्याः पाणिनीयाः । लणसूत्रस्थावर्णेन सहोच्चार्यमाणो रेफोरलयोः संज्ञा । (रल्याने निधीयमानत्यागी रपरकारलावयाचगरिझापासून २४ उरण रपरः १।१।५१ । ऋइति त्रिंशतः संज्ञेत्युक्तम् । तत्स्थाने योऽण् स रपरः सन्नेव प्रवर्तते । कृष्णःि तवल्कारभारयो पनिधानं भूत्रा - ३० लोपः शाकल्यस्य ८।३ । १६ । अवर्णपूर्वयोः पदान्तयोर्यक्योर्लोपो वाऽशि परे। पूर्णाखात परशारयस्यासिङ्घल्पालधांयकाओaniy" ३१ पूर्वत्रासिद्धम् ८।२।१ । १- पाणिनिप्रभृतिप्रोक्ता वर्णाः प्रतिज्ञामानगोष्यानुनासिक्यवन्त इत्यर्थः। 'प्रयमेवम्' इति कथनं प्रतिज्ञा, सा च तत्तद्व्यवहारतोनुमेया, (श० शेखरानुसारमेतत् ) पुरानुनासिकचिह्नमासीत् साम्प्रतं सेखकपाठकप्रमादात्स्खलितम् । २-नतु रट्लाम्, 'प्रत्या हारेषु इतां न ग्रहणम्' इति नियमात् । ३-उ:-प्रण रपरः, इतिच्छेदः । 'उः' इति ऋशब्दस्य षष्ठयेकवचनम्, इयं स्थानषष्ठी । रपरः = प्रत्याहारपर इत्यर्थः 'रटल (ए) इत्यत्र रेफात् लकारान्तर्गताऽकारपर्यन्तं 'र' प्रत्याहारः, तेन ऋस्थाने 'पर' लस्थाने 'अल' । ४-कृष्णद्धिः-कृष्ण+ऋद्धिः' इति स्थितौ पूर्वपरयोः प्रकारऋकारयोः स्थाने 'प्राद्गुणः' इतिसूत्रेण गुणविधौ ‘उरण रपरः' इति रपरत्वे प्रर् गुणो भवति, सिद्धं रूपं कृष्णद्धिरिति । ५-तव + लृकारः । एवं वसन्त + ऋतुः = वसन्ततु: राजा + ऋषिः= राजर्षिः, मम + लकारः = ममल्कारः, इत्यादयः । ६-अधिकारसूत्रमिदम् । '८।२।१।' इतः परं सर्वत्र वाधिक्रियतेऽत एव त्रिपाद्यामपि पूर्व प्रति परं शास्त्रमसिमित्यपि सङ्गच्छते। २६-तीस प्रकार के 'ऋ' के स्थान में होनेवाला अण् रपर होकर प्रवृत्त होता है। ३०-अवर्णपूर्व पदान्त यकार वकार का विकल्प से लोप होता है अश परे रहते। ३१-सपाद सप्ताध्यायीस्थ ( सवा सात अध्यायों) के सूत्रों की दृष्टि में त्रिपादीस्थ '(आठवें अध्याय के तीन पादों के ) सूत्र प्रसिद्ध होते हैं ओर त्रिपादियों में भी पूर्वसूत्र के प्रति पर सूत्र प्रसिद्ध होता है। -- mumme
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy