SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७२ लघुसिद्धान्तकौमुद्याम् अथ द्वन्द्वः ६८२ चार्थे द्वन्द्वः २ । २ । २६ । अनेकं सुबन्तं चार्थे वर्तमानं वा समस्यते; स द्वन्द्वः। 'समुञ्चायान्वाचयेतरेतरयोग-समाहाराश्चार्थाः । तत्र 'ईश्वरं गुरुं च भजस्व' इति परस्पर निरयेक्षस्यानेकस्पैकस्मिन्नन्वयः = समुच्चयः । 'भिक्षामट गां चानय' इति अन्यतरस्यानुषङ्गिकत्वेनान्वयोऽन्वाचयः। अनयोरसामर्थ्यात् समासो न । धवखदिरौ छिन्धि इति मिलितानामन्वयः इतरेतरयोगः । संशापरिभाषम् (इति) समूहः-समाहारः। ६८३ राजदन्तादिषु परम् । २ । २ । ३१ । एषपूर्वप्रयोगार्ह परं स्यात् । दन्तानां राजा-राजदन्तः। (धर्मादिष्वनियमः) अर्थधर्मों, धर्मार्थावित्यादि । ६८४ द्वन्द्व घि २ । २ । ३२ । द्वन्द्व घिसंशंपूर्व स्यात् । हरिश्च हरश्व-हरिहरौ १८५ 'अजाद्यदन्तम् २ । २ । ३३ । इदं द्वन्द्वे पूर्व स्यात् ईशकृष्णौ । १८६ "अल्पाचतरम् २ । २ । ३४ । १--एषु इतरेतरयोगे समाहारे च समासः, नान्यत्राऽसामर्थ्यात् । २-धवखदिरौअत्र 'छिन्धि' कियायाम् इतरेतरयोगरूपचकारार्थे 'धवश्च खदिरश्चेति' 'चार्थेद्वन्द्वः' इति समासे मुब्लुकि समस्तादौविभक्तौ वृद्धों सिध्यति रूपं 'धवलदिरौं' इति । ३-पत्र 'षष्ठी' इति सूत्रेण समासः, दन्तशब्दस्य उपसर्जनत्वात् पूर्वनिपातो युक्त प्रासीत् । ४-प्रजादि प्रकारान्तम् । ५--इतरापेक्षया यस्मिन् न्यूना प्रचः स्युस्तस्य पूर्व. प्रयोगः इत्यर्थः। अथ द्वन्द्वः ९८२--अनेक सुबन्त च के अर्थ में वर्तमान समस्त होते हैं 'वेकल्प से । ६७३-राजदन्तादिगणपठित पूर्वप्रयोग के योग्य शब्दों का पर प्रयोग हो । ६८४--द्वन्द्व समास में घिसंज्ञक का पूर्व निपात होता है। ९८५--द्वन्द्व समास में अजादि अदन्त का पूर्वनिपात होता है । ९८६--द्वन्द्व समास में अल्पाच्तर का (थोडे अच् वाले का) पूर्वनिपात होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy