SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुदी अवर्णादेजाद्योरेत्येधत्योरूठि च परे वृद्धिरेकादेशः स्यात् । 'पररूपगुणाउपधाराद्या निधार्य पवादः । उपैति । किम -" उपेतः । 'अक्षौहिणी सेना । ૭ ६ मा भवान प्रेदिधत् । (अनादुहित्यामुपसंख्यानम् प्रकारे प्रादहोदो १४ विद्या यांतिभूम) या प्रोतः प्रौदिः । प्रेषः । प्रष्यः । (ऋते च तृतीया - समासे) सुखेन ऋतः सुखार्तः । तृतीयेति किम् - "परमर्त्तः १९ (प्र-वत्सतर- कम्बल-वसनार्ण- दशानामृणे) प्रार्णम् वत्सतरार्णम् इत्यादि । १० १ १२ " 3 १ - " येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाघको भवती 'ति न्यायेन पररूपम्” इति पररूपस्य 'श्राद्गुणः' इति गुणस्य चापवादोऽयमित्यर्थः । २ - उपैति - 'उप + ऐति' इति स्थितौ 'एङि पररूपमिति' पररूपस्य ' प्राद्गुणः' इति गुणस्य चापवादभूता वृद्धिः "एत्येधत्यूट्सु' इतिसूत्रेण प्रवर्तते सिध्यति रूपम् "उपैति ” इति । एवम् प्रप + एति = प्रपैति । ३ - उप + एधते । एवम् अव + एधसे अवैध से इत्यादि । ४- प्रष्ठ + ऊह । एवं विश्व + ऊहः = विश्वौहः । ५ - उप + इतः श्रत्र एतिनं एजादिः, अतो न वृद्धिः किन्तु गुरणः । ६ - " मा भवान् प्र + इदिधत् " प्रत्रापि एवतिर्नास्ति एजादि:, इति न वृद्धिः किन्तु गुणः । ७- अक्षारणामूहिनीति विग्रहः, सेनाविशेषस्य संज्ञेयम् । "पूर्वपदात्संज्ञाया" मिति णत्वम् । अक्ष + ऊहिनी, ८- प्रशब्दाद् ऊहः, ऊढः, ऊढिः, एषः, एष्यः, एतेषु परतो वृद्धिरित्यर्थः । प्र + ऊढः । प्र + ऊढिः । प्र + एषः । प्र + एष्यः । १०- सुख + ऋतः । ११ - परम + ऋतः प्रत्र कर्मधारयः “परमश्चासौ, - ऋतः इति । १२ - प्रार्णम् - प्र + ऋरणम्' इति स्थितौ गुणं बाधित्वा 'प्रवत्सतर कम्बले 'ति वृद्धौ र परत्वे पूर्वपरयो रकारऋकारयोः 'श्रार्' प्रदेशे 'प्राणम्' इति रूपं सिध्यति । वत्सतर + ऋणम् । कम्बल + ऋणम् कम्बलाणंम् । वसन + ऋणम् = वसनार्णम् । ऋण + ऋ णम् = ऋणाम् । दश + ऋणम् = दशाम् सर्वत्र वृद्धिः । इति च्छेदः । त्र + ऊहः । • - वृद्धिरूप एक आदेश होता है । यह सूत्र पररूप और गुण दोनों का अपवाद है ( वा० अक्षशब्द से ऊहिनीशब्द परे रहते पूर्व पर के स्थान में वृद्धिरूप एक आदेश होता है) । ( वा० प्र-शब्द से ऊह ऊट ऊढि एष एष्य इन शब्दों के परे होने पर पूर्व पर के स्थान में वृद्धिरूप एक आदेश होता है) । (वा० ) अवर्ण से ऋत शब्द परे रहते वृद्धि होती है तृतीया समास में) । ( वा० प्र-वत्सतर- कम्बल - वसन-ऋण- दश इन शब्दों से ऋण शब्द परे रहते पूर्व पर के स्थान में वृद्धिरूप एक आदेश होता है ) ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy