SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४ अजन्तपु ंल्लिङ्गाः re अजन्ताङ्गस्य वृद्धिर्जिति णिति च परे । 'सखायौ । सखायः । हे सखे । सखायम् । सखायौ।सुखी । सख्ये । उकार बोधसूत्र मुख्या १८३ ख्यत्यात् परस्य ६ । १ । ११२ । खितिशब्दाभ्यां खीतीशब्दाभ्यां कृतयणादेशाभ्यां परस्य ङसिङसोरत ठः । सख्युः' ।" औ' विधिसूत्रम ) १८४ ७ । ३ । ११८ । इदुतोः परस्य ङेरौत् । सख्यौ । शेषं हरिवत विसंज्ञा नियम सूत्र १८५ पतिः समास एवं १ | ४ | ३ | घिसंज्ञः । ४पत्या । पत्ये । पत्युः २ । 'भूपतये । 'कृतिश बहु वचनान्तः । पत्यौ । शेरं हरिवत् । समासे तु १८६ बहु-गण-चतु-डीत संग्ख्या १ । १ । २३ । ६ , १ - सखायौ - सखिशब्दात् प्रथमाद्विवचने श्रविभक्तौ 'सखि श्रौ' इति स्थिते 'सख्युरसम्बुद्धौ' इति णिद्वद्भावे 'चा व्हिति' इति सूत्रेण वृद्धौ कृतायाम् श्रायादेशे सिध्यति रूपं 'सखायौ' इति । २ सखि + ( ङसि ) अस्यरिण कृते 'सख्पस्' उत्वे 'सख्युः' । षष्ठीविभक्तौ – सख्युः, सख्योः सखीनाम् । शेषमुच्चारणं स्पष्टं मूले । ३ - 'पति' शब्दः समास एव 'fa'" - सज्ञ इत्यर्थः । तेन केवलस्य न धिसंज्ञाकार्यारिण । ४० - पत्या- 'पति' शब्दात् तृतीयैकवचने टाविभक्तौ 'पातः समास एव' इति नियमात् घिसंज्ञामावे 'इको यरणचि' इति यणि सिध्यति रूप 'पत्या' इति । ५ – 'ख्यत्यात्परस्य' इत्यतेन 'उत्वम्' । ६ – समासे घिसज्ञाकार्याणि भवन्त्येव । शेषं सर्वं हरिवत् । ७- - 'किम: सङ्ख्यापरिम नित्यं बहुवचनान्तोऽयम् । सङ्ख्या = एते 'सङ्ख्या' इति च' इति 'इति'-प्रत्यये टिलोपः, का सङ्ख्या येषां ते कति ८- बहुः गरणः वतुः उतिः इत्येषां समाहारः = बहुगणवतुडति संज्ञाः स्युरित्यर्थः, वतु इतिप्रत्ययौ, तत्र तदन्ता ग्राह्याः, वत्वन्ता उत्पन्ता इति । १८३ - यण् हो जाने पर ह्रस्व खि ति शब्द और दीर्घ खी ती शब्द से परे ङसि ङस् के अकार को उकार आदेश होता है । १८४ - इकार उकार से परे ङि को श्रोत आदेश होता है । १८५ - पति शब्द की समास में घि संज्ञा होती है । १६ – बहु शब्द गण शब्द वतुप्रत्ययान्त और इतिप्रत्ययान्त की संख्या संज्ञा होती है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy