SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ लघुसिद्धान्तकौमुद्याम् (यह संज्ञासूत्रम्) १८७ इति च १ । १ । २५ । डत्यन्ता संख्या षट्संज्ञा सूत्रम्) १८८ षड्भ्यो लुक ७ । १ । २२ । "जश्शसोः । लुगादिसंज्ञा सूत्रम्) १८६ प्रत्ययस्य लुक - श्लु-लुपः । १ । १ । ६१ । लुक् श्लु-लुप्-शब्दैः कृतं प्रत्युयादर्शनं क्रमात्तत्तत्संज्ञं स्यात् । १६० प्रत्ययलोपे प्रत्ययलक्षणम् १ । १ । ६२ । प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात् । इति जसि चेति गुणे प्राप्ते१६१ न लुमताऽङ्गस्य १ । १ । ६३ । अलुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात् । कति २ । कतिभिः । कतिभ्यः २ । कतीनाम् । कतिषु । युष्मदस्मषट्संज्ञकास्त्रिषु " सरूपाः । त्रिशब्दो नित्यं बहुवचनविय त्रीन् । त्रिभिः । त्रिभ्यः २ । १६२ त्र स्त्रयः ७ । १ । ५३ । 1 १ - 'बट् -संज्ञकेभ्यो जस्-शसोर्लुक् स्यात् । २- लुक्-श्लु लुप् संज्ञमित्यर्थः । ३-लुक्श्लुः लुपू (च ) इत्येते लुमन्तः शब्दाः । ४-कति - 'कृति' शब्दात् प्रथमा बहुवचने जसि षट्संज्ञाया 'षड्भ्यो लुक्' इति जसो लुकि सिध्यति रूपं 'कति' इति । ( नच 'प्रत्ययलोपे प्रत्ययलक्षणम्' इति प्रत्ययलक्षणेन 'जसि - चे' ति गुणः स्यादिति वाच्यम्, 'न लुमताङ्गस्ये' ति प्रत्ययलक्षणाभावात् । ५-सरूपाः = समानरूपाः, समानोच्चारणाः इत्यर्थः । ६–त्रि + ( जस ) श्रस्, "जसि च" इति गुणः, श्रयादेशः । १८७ – इति प्रत्ययान्त संख्यावाचक शब्द की षट्संज्ञा होती है । षट्संज्ञक से परे जस्, शस् का लुक् होता है । १८८ १८६–लुक्, श्लु, लुप् इन शब्दों से किया गया जो प्रत्यय का प्रदर्शन, उसकी क्रम से लुक्, श्लु, लुप् संज्ञा होती है । १६० - प्रत्यय के लोप होने पर भी तदाश्रित कार्य होता है । ܢ १६१–लुक्, श्लु, लुप् शब्दों से जहाँ लोप हुआ हो वहाँ तनिमित्तक अङ्ग कार्य नहीं होता । १९२ - त्रिशब्द को त्रय आदेश होता है, आम् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy