SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १५४ लघुसिद्धान्तकौमुद्याम ५८२ इणो गा लुङि २।४ । ४५ । गातिस्थेति सिचो लुक् । 'अगात । ऐष्यत । शीङ स्वप्ने । १६ । ५८३ शीङः सार्वधातुके गुणः ७ । ४ । २१ । क्ङिति चेत्यस्यापवादः । शेते। शयाते । ५८४ शीडो रुट ७।१ । ७। शीङः परस्य झादेशस्यातो रुडागमः स्यात् । शेरते । शेषे ! शयाथे । शेध्वे। शये । शेवहे । शेमहे । शिश्ये। शिश्याते। शिश्यिरे। शयिता। शयिष्यते । शेताम् । शयाताम् । शेरताम् । अशेत । अशयाताम् । अशेरत । शयीत । शयीयाताम् । शयीरन् । 'शयिषीष्ट । अशयिष्ट । अशयिष्यत् । इङ् अध्ययने । २० । 'इङिकावध्युपसर्गतो न व्यभिचरतः। अधीते । 'अधीयाते। अधीयते। १-प्रगाताम, प्रगुः इत्यादि। २-शेरते-'शोङ्' धातोलिटि प्रथमपुरुषबहुवचने झादेशे शपो लुकि 'शीङ : सार्वधातुके गुणः' इति गुणे 'पात्मनेपदेष्वनतः' इति झस्य 'मत' प्रादेशे 'टित प्रात्मनेपदानां टेरे' इति टेरेत्वे 'शे प्रते' इति जाते 'शोडो रूट' इति रुडागमे सिध्यति रूपं 'शेरते' इति । ३-शयिषीष्ट-शोङ' धातोराशीलिंङि प्रथमपुरुषैकवचने लस्य तादेशे 'लिङः सोयुट्' इति सोयुटि तस्य इटि 'सुट् तियोः' इति तकारस्य सुडागमे 'शी ई सीय स्त' इति स्थितौ 'गुणेऽयादेशे सीयुटः सस्य षत्वे तकारस्य ष्टुत्वे सिध्यति रूपं 'शयिषीष्ट' इति । ४-अशयिष्ट-'शी धातोखंडि तादेशेऽडागमे च्लो, च्ले: सिचि अनुवन्धलोपे ईटि च 'म शी ईस् त' इति स्थिते गुणे यादेशे सिचः सस्य षत्वे ष्टुत्वे च सिद्ध रूपम् 'प्रशयिष्ट' इति । ५-इङ् मध्ययने, ईक् स्मरणे, इति धातुद्वयम् ‘अधि' उपसगपूर्वकमेव प्रयुज्यते सर्वत्रेत्यर्थः । ५-अधीयाते-'अधि' पूर्वकात् 'ईङ' धातोर्लटि प्रथमपुरुषद्विवचने लस्यातामादेशे टेरेल्वे शपो लुकि 'प्रधि इ प्रति' इति स्थिते इकारस्य 'इडि' सवर्णदीर्घ 'प्रधीयाते' इति ।। ( वार्तिक-उभयत श्राश्रयण में अन्तादिवद्भाव नहीं होता । ) ५८२-इण, धातु को गा आदेश होता है लुङ परे रहते। ५८३-शीङ् धातु को गुण होता है सार्वधातुक परे रहते। ५८४-शीङ् धातु से परे झ-स्थानिक आदेश अ को रुट का आगम होता है।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy