SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०६ लघुसिद्धान्तकौमुद्याम् बोभूतात् । बोभूताम् । बोभुवतु । बोभूहि । बोभवानि । बोभवीत् । श्रबोभोत् । श्रबोभूताम् । बोभुवुः । बोभूयात् । बोभूयाताम् । बोभूयुः । बोभूयात् । बोभ यास्ताम् । वोभूयासुः (४३९) । गातिस्थेति सिचो लुक् । ( ७१६) ङो बेतीट्पक्षे गुणं बाधित्वा नित्यत्वाद् वुक् । 'अबोभवीत्, अबोभोत् अबोभूताम् । अवोभवुः । श्रवोभविष्यत् । इति यङ्लुगन्ताः अथ नामधातवः ७२० सुप आत्मन: क्यच् ३ । १ । ८ । इषिकर्मण एषितुः सम्बन्धिनः सुबन्तादिच्छायामर्थे क्यच् प्रत्ययो वा स्यात् । ७२१ सुपो धातु- प्रातिपदिकयोः २ । ४ । ७१ । एतयोरवयवस्य सुपो लुक् । ७७२ क्यचि च ७ । ४ । ३३ गुणेऽवादेशे 'बोभवाम् कृम' इति स्थितौ द्वित्वेऽभ्यासे उरदत्वे रपरे हलादिशेषे श्चुत्वे 'प्रचोणिति' इति वृद्धौ भस्यानुस्वारे परसवर्णे च सिध्यति रूपं 'बोभवाकार' इति । अबोभवीत् भूवार्तोङि यङो लुकि प्रत्ययलक्षणेन यङन्तत्वाद् द्वित्वेम्यासकार्ये 'बोभू' इत्यस्य धातुत्वाल्लुङि तिपीकारलोपेऽडागमे मध्ये ब्लौ ब्लेः सिचि 'गाति-स्थे 'ति सिज्लुकि 'यङने वा' इति ईडागमे 'श्र बो भू ई तु' इति स्थितौ प्रकृति ग्रहणे यङ्लुगन्तस्यापि ग्रहणमिति न्यायात् 'भुवो वुग्लुङ लिटो:' इति वुगागमे सिध्यति रूपम् 'प्रबोभूवीत्' इति । इति यङ्लुगन्ताः । 1 २ - इच्छाकतुः । श्रथ नामघातवः ७२०- इष् धातु के कर्म और इच्छा कर्ता के सम्बन्धी के वाचक सुबन्त से इच्छा अर्थ में क्यच होता है विकल्प से । ७२१—धातु और प्रातिपदिक के अवयव सुप् का लुक् होता है । ७२२ - वर्ण को ईकारादेश होता है क्यच् परे रहते ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy