SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ तिङन्ते नामधातवः अवर्णस्य इः । श्रात्मनः पुत्रमिच्छति 'पुत्रीयति । ७२३ नः क्ये १ । ४ । १५ । २०७ क्यचि क्यङि च नान्तमेव पदं नान्यत् । ' नलोपः । ' राजीयति । नान्तमेवेति किम् - वाच्यति (६१२) हलि च । गीर्यति । पूर्यति । धातोरित्येव । नेह - दिवमिच्छति । ६ दिव्यति । ७२४ क्यस्य विभाषा ६ । ४ । ५० । ७ हलः परयोः क्यच्क्यङोर्लोपो वार्धधातुके । श्रादेः परस्य । श्रतो लोपः । 'तस्य स्थानिवत्त्वाल्लघूपधगुणो न । 'समिधिता, समिध्यिता । ७२५ काम्यच्च ३ । १ । ६ । १ - पुत्रीयति - 'पुत्रमात्मन इच्छति' इति विग्रहे 'पुत्र ग्रम्' इति सुबन्तात् 'सुप प्रात्मनः क्यच्' इति क्यचि अनुबन्धलोपे 'पुत्र अम्र य' इत्यस्य 'सनाद्यन्ताः' इति धातुत्वे 'सुमो धातुप्रातिपदिकयो:' इति श्रमो लुकि 'क्यचिच' इति ईत्वे 'पुत्रोय' इत्यस्माललटि तिपि शपि पररूपे सिध्यति रूपं 'पुत्रीयति' इति । पुत्रीयाञ्चकार, पुत्री - यिता । लुङि - प्रपुत्रीयोत् । २ - नलोपः प्रातिपदिकान्तस्य' इत्यनेन । ३- राजीयति - 'राजानमात्मन इच्छति' इति विग्रहे 'राजन्' शब्दात् द्वितीयान्तात् क्यचि सुपो लुकि 'नः क्ये' इति पदत्वेन ' नलोपः' इत्यादिना नलोपे 'क्यचि चे' ति ईत्वे 'राजी' इत्यस्माद् धातुत्वाल्लटि तिपि शपि पररूपे सिध्यति रूपं 'राजीयति' इति । ४- प्रन्यथाऽत्र चोः कुरिति कुत्वं, 'झलां जलोऽन्ते' इति जश्त्वं च स्यात् । ५-गीर्यतिगिरमात्मन इच्छतीति विग्रहे द्वितीयान्तात् 'गिर्' शब्दात् क्यचि सुपो लुकि 'हलि चे' ति दीर्घे 'गी' इत्यस्य धातुत्वात् लटि तिपि शपि पररूपं सिध्यति 'रूप' गीर्यति' इति । ६- नात्र दिव धातुः, किन्तु सुबन्तम् । तेन नात्र हलि चेति दीर्घः । ७ – इति 'यू' - मात्रस्य लोपः, ततोऽवशिष्टस्य 'प्र' इत्यस्य 'श्रतो लोपः' इत्यनेन लोपः । ८ - प्रल्लोपस्य । ६- समिधिता- समिधमात्मन इच्छतोति विग्रहे द्वितीयान्तात् 'समिध' शब्दात् ७२३–क्यच् और क्यङ् परे रहते नान्त को ही पद संज्ञा होती है अन्य की नहीं । ७२४ - हल् से परे क्यच् और क्यङ्का लोप होता है विकल्प से आर्धधातुक परे रहते । ७२५–उक्त विषय में काम्यच् प्रत्यय होता है ।
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy