SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ अच्सन्धिप्रकरणम् 21 M "ग्रंथ अचसन्धिप्रकरणम यह विधायक सूत्रम्) १५ 'इको यचि ६ । १ । ७७ । स्यादचि संहितायां विषये । सुधी + उपास्य इति स्थिते । इका स्थानमा स्याद्यानि माता या वायमध १६ तस्मिन्निति निर्दिष्टे पूर्वस्य १ । १ । । ६६ । सप्तमीनिर्देशेन विधीयमानं काय गोन्पासू वर्णान्तरेणाव्यवहितस्य पूर्वस्य बोध्यम् । १७ स्थानेऽन्तरतमः १ । १ । ५०१ 3 प्रसङ्ग सति सुविधा सूत्र सुध्य् + उपास्य इति जाते । आदेशः स्यात् प्यरा १८ अनचि ८ । ४ । ४७ । (सूत्रम्) अचः परस्य वाच । इति धकारस्य द्वित्वम् । १६* झलां जश् झशि का स्पष्टम् ! इति पूर्वधकारस्य दकारः " । संयुक्तास राज्त्यको पनिधायक सूत्रम्: २० संयोगान्तस्य लोपः ८ । २ । २३ । संयोगान्तं पदं तस्य लोपः स्यात् । (षष्ठीनिर्दिष्ट स्थान्त्या स्यानिविनियामक परिभाषासू‌त्रम्) २१ अलोऽन्त्यस्य १ । १ । ५२ । M १ - इक इति स्थानषष्ठी सहितायामित्यनुवर्तते । २ - स्थाने उच्चारणप्रसङ्ग । ३अन्तरतमः = प्रतिसदृशः । 'यत्रानेकविधमान्तयं तत्र स्थानत प्रान्तर्य बलीयः, इति परिभाषा । ४-झलां स्थाने जशः स्युः झशि परत: संहितायाम् - इत्यर्थः । ५· स्थानकृतान्तर्यात् । ६- 'पदस्य' इत्यधिकारः । = अथ अच्सन्धिः १५ –इक के स्थान में यण् होता है अच् परे होने पर संहिता के विषय में । १६ - सप्तमीनिर्देश ( सूत्रों में सप्तम्यन्त पद ) से विधीयमान कार्य, वर्णान्तर के व्यवधान से रहित पूर्व को होता है । १७ - प्रसत होने पर सदृशतम आदेश होता है । १८ - च् से परेर् को विकल्प से द्वित्व होता है; श्रच् परे रहते नहीं होता । १६-झलों के स्थान में जश् होते हैं; झश् परे रहते । २० - संयोगान्त पद का लोप होता है । २१ - षष्ठी निर्दिष्ट ( सूत्रों में षष्ठयन्त पढ़ के द्वारा बताए गए ) अन्त्य अल् का
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy