SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ २. अन्साशादतनीस्त्यावरबा विमानाहाव निरूम ) लघुसिद्धान्तकौमुदी उदिता निरु ) संशा स्यात् । अत्रैवाण पूरेण णुकारेण । कु चुड तु पु एते उदितः। तदेवम्-श्री इत्यष्टादशानों संज्ञा । तथेकारोकारी कारखिंशतः । एवम् लकारोऽपि । एचो द्वादशानाम्। अनुनासिकाननुनासिकभेदेन य व ला द्विधा । तेनाननुनासिकास्ते द्वयोर्द्वयोःसंज्ञा । (संहितामा परः 'सनिकर्षः संहिता १।४।१०६ वर्णनामतिशयितः सन्निधिः संहितासंश: स्यात् । "१३ हेलोऽनन्तराः संयोगः १ । १।७। अभिरव्यवहिता हलः संयोगसंज्ञाः स्युः। (जयसनासूत्र १४ सुप्तिडन्तं पदम् १ । १ । १४ । 'सुबन्तं तिङन्तं च पदसंशं स्यात् । .इति संज्ञाप्रकरणम् . १-बोधकः । २-अस्मिन्नेव सूत्रे, अन्यत्र तु सर्वत्र व 'प्रण' पूर्वेणैव । इण ग्रहणंतु वित्र परेणैव भाष्ये तथा व्याख्यानात् । यथा "परेणैवेण्ग्रहाः सर्वे पूर्वेणैव एग्रहा मताः । ऋते ऽणुदित्सवर्णस्येत्येतदेकं परेण तु ॥" ३-कु= कवर्गः। चुचवर्ग: टुटवर्गः। तु तवर्गः । पु= पवर्गः इति । ४-बोधकः । ५-ऋलवर्मयोः सावत; द्वादश लकारस्य; अष्टादश ऋकारस्येति मिलिवात्रिंशत् । त्रिंशतः = त्रिशभेदानां संज्ञाबोधक-इत्यर्थः। ६-सन्निकर्षः - सन्निधिः = समीपता। ७हलौ च हलश्चेति हल इति विग्रहः । अनन्तराः - अव्यवहिताः व्यव. पानरहिताः, यथा-हय्यंनुभवः । ८-सुबन्तं यथा 'रामः' । ६-तिङन्तं यथा 'भवति' । __ इति संज्ञाप्रकरणम् ।। बोधक होता है । इसी प्रकार इकार-उकार भी अठारह-अठारह के बोधक हैं। ऋकार तीस का बोधक है। एवं लकार भी तीस का बोधक है। एच् बारह-बारह के बोधक होते हैं। अनुनासिक और अननुनासिक भेद से य व ल दो-दो प्रकार के होते हैं । इसी से अननुनासिक य-व-ल-दो-दो के बोधक रहते हैं। १२-वों के अतिशय सामीप्य को संहिता कहते हैं। १३-अचों के व्यवधान से रहित हल संयोग संज्ञक होते हैं। १४-सुबन्त और तिङन्त की पद संज्ञा होती है। इति संज्ञाप्रकरणम्
SR No.006148
Book TitleLaghu Siddhant Kaumudi Part 01
Original Sutra AuthorN/A
AuthorVishvanath Shastri, Nigamanand Shastri, Lakshminarayan Shastri
PublisherMotilal Banrassidas Pvt Ltd
Publication Year1981
Total Pages450
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy